________________
( ३५६ ) उतरा और श्रावस्ती नगरी के मध्य में होता हुआ, हालाहला कुंभारिन की बर्तनों की दुकानपर आया। वह अजीविक संघ से परिवृत्त होकर अत्यंत अहर्ष (क्रोध) को धारण करता रहा। २ गोशालक का आणंद निर्मथ से वार्तालाप (क) इतश्व स्वामिनः शिष्य आनन्दः स्थविरागुणी ।
षष्ठपारणकं कर्तु भिक्षार्थ प्राविशत् पुरि ॥ ३६७ ॥ हालाहलागृहासीनो
गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् ॥ ३६८ ॥ भो आनन्द ! तवाचार्यो लोकात् सत्कारमात्मनः। इच्छन्षीरः समान्वक्षं मां तिरस्कुरुतेतराम् ॥ ३६६ ॥ मंखपुत्रमनहन्तमसर्वच च वक्ति माम् । तेजोलेश्यां न म वेत्ति विपक्षदहनक्षमाम् ॥ ३७० ॥ भस्मराशीकरिष्यामि तमहं सपरिच्छम् । स्वामेकं विमोक्ष्यामि दृष्टांतोऽत्र निशम्यताम् ॥ ३७१ ॥ अघसरः प्रसरश्च संवादः कारकस्तथा । भलनो पणिजोऽभूधन् क्षेमिलारां पुरा पुरि ।। ३७२ ॥
धक्ष्यामि त्वद्गुरु सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहं सोऽहिर्मुमो चावसरं यथा ॥ ३६० ॥
-त्रिशलाका• पर्व १०।सर्ग ८ (ख) तेणं कालेणं तेणं समएणं समणस्स भगघओ महावीरस्स अंतेवासी आणंदे णाम थेरे पगरभदए जाव विणीए छट्ट-छ?णं अणिक्खत्तेणं तपोकम्मेणं संजमेणं तपसा अप्पाणं भावेमाणे विहरइ ।
तएणं से आणंदे थेरे छटुक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ, तहेव जाव उचणीय-मझिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकाराषणल्स अदूरसामंते पीइचयइ ।
तएण से गोसाले मंखलिपुत्ते आणंदं थेरं हलाहलाए कुंभकारीए कुंभकाराषण्णस्स अदूरसामंतेणं पीइषयमाणं पासइ, पासित्तां एवं पयासी-'पहि ताष भाणंदा ! इओ एगं महं उपमियं णिसामेहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org