________________
( ३१७ )
आस सोसत जाय धूवं दलेइ जेणेव दाहिणिल्लस्स पेच्छाघरमंडबस्स पञ्चत्थि - मिल्ले दारे तं चेष जं वेष पुरथिमिल्ले दारे तं खेष दाहिणे दारे तं वेव, जेणेव दाहिणिल्ले ईयथभे तेणेच उचागच्छर थूभं मणिपेढियं व दिव्वाप दगधाराए सरसेण गोसीसचंदणेण चचप दलेइ |
पुप्फा० आसतो० जाब धूवं दलेह, जेण च पश्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिणपडमा तं वेध, जेणेव उत्तरिल्ला जिणपडिमा तं वेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरत्थिमिल्ला जिणपडिमा तेणेव उवागच्छद्द तं वेष, दाहिणिला मणिपेढिया दाहिणिल्ला जिणपडिमा तं वेब, जेणेव दाहिजिल्ले रुखे तेणेष उवागच्छद्द तंचेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला नंदापुक्खरिणी नेणेच उबागच्छति लोमहत्थगं परामुसति तोरणे य तिसोवाणपडिरूप सालभंजियाओ य वालरूपए य लोमहत्थपणं पमज्जर दिव्वाए दगधाराए सरसेणं गोसीसच दणेणं० पुष्कारुहणं आसतोसत्त० धूवं दलयति
सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेच उत्तरिल्ला णंदापुक्खरिणी तेणेच उवागच्छति तं चेष, जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति, जेणेव उत्तरिल्ले बेइयथूभे तहेब, जेणेव पश्च्चत्थिमिल्ला पेढिया जेणेव पञ्च्चत्थिमिल्ला जिणपडिमा तं चेष, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति जा चेव दाहिणिजषत्तव्वया सा चेव सव्वा पुरत्थिमिल्ले दारे, दाहिणिल्ला खंभपंती तं चेष सम्बं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेच सव्वं, पच्चथिमिल्ले दारे तेणेव० उत्तरिल्लेदारे दाहिजिल्ला संभपंती सेसं तं चैव सव्वं, जेणेच सिद्धायतणस्स उत्तरिल्ले दारे तं वेष, जेणेव सिद्धायतणस्स पुरत्थिमिल्ले दारे तेणेच उवागच्छइ तं चेव, जेणेब पुरथिमिल्ने मुद्दमंडवे जेणेच पुरथिमिल्जस्त मुहमंडबल्स बहुमज्झदेसभाए तेणेच उपागच्छ तं चैव पुरस्थिमिल्लस्स मुहमंडघस्स दाहिणिल्ले दारे पश्च्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव ।
पुरथिमिल्ने दारे तं वेध, जेणेव पुरस्थिमिल्ले पेच्छाघरमंडवे एवं धूभे जिणपडिमाओ चेइयरुषखा महिंदज्शया णंदा पुक्खरिणी तं चेव जाव धूवं दलइ जेणेव सभा सुहम्मा तेणेव उवागच्छति सभं सुहम्मं पुरत्थिमिल्लेणं दारेणं अणुपचिसह जेणेव माणचप चेहयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेव उबागच्छद् उषागच्छत्ता लोमहत्थगं परामुसह बइरामए गोलवट्टसमुग्गए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org