________________
( २६३ )
'पराजइत्था ! गोयमा ! षज्जी, विदेहपुत्ते जइत्था, नवमल्लई, नबलेच्छईकाली - कोसलगा अट्ठारसवि गणरायाओ पराजहत्था ||१७३॥
तपणं से कोणिए राया महासिलाकंटगं संगामं उवट्ठियं जाणित्ता कोडुंबिय पुरिसेसहावे सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! उदाई' (हत्थरायं पडिक पेह, हय-गय-रह- पवरजोहकलियं वाउरंगिणि सेणं सण्णाह, सण्णात्ता मम एयमाणत्तियं खिप्पामेव पश्चपिणह ॥ १७४॥
तरणं से कूणिए एया xxx जेणेव उदाई हत्थिराया तेणेव उवागच्छर, उधागच्छित्ता उदाई हत्थिरायंदुरुढे ॥ १७६ ॥
तपणं से कूणिए राया हारोत्थय सुकयरइयवच्छे जाय सेयवरचामराहि उद्धवमाणीहिं- उद्धव्वमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिपुंडे महयाभडबडगरविंद परिषिखत्ते जेणव महासिला कंटए संगामे तेणेव उवागच्छद्द, उवागच्छित्ता महासिला कंटगं संगामं ओयाए । पुरओ य से सबके देविदे देवराया एगं महं अभेजकवयं वइरपडिरूaj विडम्बित्ता णं विट्ठर । एवं खलु दो इंदा संगामं संगामेंति, तंजहादेविदेय, मणुइदेय | 'एगहत्थिणा विणं पभू कृणिए रायाजइत्तएगहत्थिणा चिणं पभू कूणिए राया पराजिणित्तए || १७७॥
तरणं से कूणिए राया महासिला कंटगं संगामं संगामेमाणे नवमलुई, नवलेच्छई-कासी - कोसलगा अट्ठारसवि गणरायाणो हय-महिय-पवरवीर घाइयविडियविधद्धयपडागे किच्छपाणगए दिलोदिसि पडिसेहित्या || १७८||
सेकेणणं भंते ! एवं वुश्चइमहासिलाकंटए संगामे ?
गोयमा ! महासिलाकटपणं संगामे वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहेमा सारही वा तणेव वा कट्टेण वा पत्तेण वा सक्कराए वा अभिहम्मति, सम्वे सेज'णा महासिलाए अहं अभिहए। से तेण णं गोयमा ! एवं वुश्चर महासिलाकंटप संगामे ॥ १७९ ॥
महासिला कंटए णं भंते! संगामे वट्टमाणे कतिजणसय साहसीओ वहियाओ ? ॥१८०॥
तेणं भंते! मणुया निस्सीला ( निग्गुणा निम्मेरा ) निप्पश्चक्खाणपोसहोषवासा रुट्ठा परिकुव्विया समरबहिया अणुचसंता कालमासे कालं किश्वा कहिं गया ? कहिं उववण्णा १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org