________________
( २८३ ) यह विषय आगम-संकलन काल में कल्पसूत्र के प्रस्तुत सूत्र में संक्रांत हुआ है। उनका विवरण इस प्रकार है
वउदस नामाणि तया जिणेण उप्पाडियस्स नाणस्सा। तो बहुरयाणदिट्ठी सावत्थीए समुप्पण्णा ।।
___ आव० निगा भाष्य गा १२५ अन्येतु व्यावशते-ज्येष्ठा, सुदर्शना, वनवद्यांगीति जमालीगृहिणी
नामानि ।
आव० मलयगिरि वृत्ति पत्र ४.५ ___ ३ कूणिक और चेटकका युद्ध
हते च वरुणेऽभूवंश्चेटकस्य चमूंभटाः । युद्धाय द्विगुणोत्साहाः का[स्पृष्टवराहवत् ॥२७९॥ गणराजस नाथैस्तैश्चेटकस्य चमूभटैः। आकुटि कूणिकचमूर्दशद्भिधरं रुषा ॥२८॥ कुट्यमानं बलं दृष्ट्वा स्वकीयमथ कूणिकः । लोष्टाहतः सिंह इव क्रोधोद्धतमधावत ॥२८॥ सरसीव रणे क्रीडन् कूणिको वीरकुञ्जरः। दिशो दिशि पर बलं पद्म खंडमिवाक्षिपत् ॥२८२।। कूणिकं दुर्जयं ज्ञात्वाचेटकोऽथात्यमर्षणः । तं दिव्यं मार्गणं शौर्धधनो धनुषि सन्दधे ।।२८३।। इतश्च बज्रकवचं कूणिकस्य पुरो हरिः। व्यधत्तः चमरेन्द्रस्तु पृष्ठे सन्नाहमायसम् ॥२८४।। चापमाकर्णमाकृष्य वैशालीपतिनाऽप्यथ । स मुक्तः सायको वज्रवर्यणा स्खलितोऽन्तरा ॥२८॥ अमोघस्यापिघाणस्य तस्य मोघत्वदर्शनात् । बमूभटा श्वेटकस्य पुण्यक्षयममंसत ॥२८॥ द्वितीयं नाऽमुच द्वाणं सत्यसन्धस्तु चेटकः । अपसृत्य द्वितीयस्मिन् दिनेतद्वदयुध्यत ।।२८७॥ तथैव मोघ बाणोऽभूद् द्वितीयेऽयह पि चेटकः । एवं दिने दिने युद्धमतिघोरम भूत्तयोः ॥२८८॥ लक्षा शीत्याऽधिका कोटिभंटानां पक्षयोद्धयोः । विपेदे या सोदपादि तिर्यक्षु नरकेषुच ॥२८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org