________________
द्वादशवां नाट्य
सागर विभक्ति व नागरप० च सागरनागरप० च णामं उवद सेंति । ७७ |
त्रयोदशवां नाट्य-
( २११ )
दाप व पाप० च नंदा चंपाप० च णामं वदति ॥ ७८ ॥
चतुर्दशवां नाट्य
मच्छंडाप० च मयरंडाप० व जारप० च मारप० च मच्छंडा-मयरंडाजारामाराप० ख णामं उवदंसेंति ॥ ७९ ॥
पंद्रहवां नाट्य
'क' ति ककारप० च 'ख' त्ति खकारप० च 'ग' त्ति गकारप० च 'घ' त्ति प्रकारप० च 'ङ' त्ति ङकारप० च ककार - खकार गकार - धकार - ङकारप ख णामं वदति ॥ ८०॥
सोलहवां नाट्य - एवं खकारवग्गो वि ।
सतरहवां नाट्य - टकारवग्गो वि । अठारहवां नाट्य-तकारवग्गो वि । उन्नीसवां नाट्य ---- -पकारवग्गो वि 1
बीसवां नाट्य --
असोय पल्लवप० च अंबपल्लवप० च जंबूपल्लवप० च कोसंब पल्लवप० च पल्लवप० च णामं उवति ॥ ८१ ॥
इक्कीसवां नाट्य
पउमलगाय० जाव सामलयाप० ख लयाप० च णामं उवदंसेंति ।
बाइसवां नाट्य- - दूयणामं उवदसेंति
तेइसवां नात्य- बिलंबियं णामं उवदसेंति ।
चौबीसवां नाट्य- दुयबिलंबियं णामं - उवदति ।
पचीसवां नाट्य - अंखियं
छबीसवां नाट्य- रिभियं
सताईसवां नाट्य -
अठाइसवां नाट्य - आरभंड
Jain Education International
-अंखियरिभियं
For Private & Personal Use Only
www.jainelibrary.org