________________
( ७२ )
१ से ६ - छह व्रत अर्थात् अहिंसादि पाँच महाव्रत और रात्रि भोजन की विरति । ७ से १२ - कायषट् क - पृथ्वीकाय, अप्काय आदि छह काय की रक्षा |
१३ – अकल्प्य वस्त्र - पात्रादि
१४- गृहस्थ का पात्र
१५ – पर्यक- पलंग
१६ – निषद्या - स्त्री के साथ बैठना
१७- स्नान न करना
१८ - शोभा - विभूषाका परिहार
इन अठारह स्थानों का परिहार करना ।
५. भगवान महावीर और पंच महाव्रत की भावना
-१ पुरिमपच्छिमताणं तित्थगराणं पंचजामस्स पणवीसं भावणाओ पण्णत्ताओ, तंजा
(१) इरियासमिई, (२) मणगुत्ती, (३) वयगुत्ती, (४) आलोयभायण- भोयणं, (५) आदाण - भंड- मत्त - निक्खेवाणासमिई ।
(१) अणुवीति - भासणया, (२) कोहविवेगे, (३) लोभविवेगे, (४) भयविवेगे, (५) हासविवेगे ।
(१) उग्गह- अणुण्णवणता, (२) उग्गह-सीमजाणणता, (३) सयमेव उग्गहअणुगेण्हणता, (४) साहम्मियउग्गहं अणुण्णविय परिभुंजणता, (५) साधारणभत्तपाणं अणुण्णवियपरिभुंजणता ।
(१) इत्थी - पसु -पंडग-संसत्तसयणा सणवजणया, (२) इत्थी कहविवजणया, (३) इत्थिइ दियाण-आलोयण- वज्रणया, (४) पुग्वरय- पुव्वकीलिआणं अणुसरणया, (५) पणीताहारविवजणया ।
(१) सोइ दियरागोवरई, (२) वखिदियरागोवरई, (३) घाणिदियरागोवरई, (४) जिब्भिदियरा गोवरई, (५) फासिंदियरागोवरई ।
सम० सम २५ सू० / १
टीका-तत्र 'पंख जामस्स' ति पंचानां यामानां महाव्रतानां समाहारः पंचयामं तस्य 'भावनाओ' त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावना - स्ताश्व प्रति महाव्रत पंचपंचेति, तत्रेर्यासमित्याद्याः पंच प्रथमस्य महाव्रतस्य तत्रालोकभाजन भोजनं - आलोकनपूर्व भाजने -पात्रे भोजनं भक्तादेरभ्यवहरणम्, अनालोक्यभाजन - भोजनेहि प्राणिहिंमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org