________________
वर्धमान जीवन-कोश (अ) तायः विनयवाक्शीले रन्जितश्वन्दनोपमः चन्दनेत्यभिधां श्रेष्ठो ददौ परिजन : सह ।।५४१।।
ईपच्च यौवनारम्भं करभोमरवाप सा। राकाराविरिवाम्भोधेः श्रेष्ठिनो ददती मुदम ॥१४२॥ निसर्गतो रूपवतीं यौवनेन विशेषतः । निरीक्ष्य चन्दनां मूला दध्यावेव समत्सरा ।।५४३।। पुत्रीवत्प्रतिवद्याऽपि यद्येतां रूपमोहितः । श्रेष्ठी परिण पेत्तर्हि जीवन्त्यपि मृताऽस्मि हा ॥५४२।। एवं स्त्रणसुलभेन तुच्छत्वेन देिवाऽनिशन । तदा प्रभृति ताम्यन्ती तस्थौ मूला दुगशया ।।५४५।। ग्रामोऽमातोऽन्यदा श्रेष्ठी वेतन्य गमदापणात् । तदाऽव्रिक्षालको नासीत् कोऽपि देवात्पुरःसरः।।५४६।। विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावतत क्षालयितुं तत्पादौ पितृभक्तितः ॥५४७॥ कशपाशस्तदा तस्याः स्निग्धश्यामलकोमलः । निःसहांग्याः परिस्रस्तः क्ष्मातले जलपकिले ॥५४८।। वत्सायाः केशपाशोऽयं मा भुद् भूपंकभागिति । लीलायष्ट्योदधे श्रेष्ठी तमवनाञ्च सादरः ॥५४६।। तच्च मूला गवाक्षस्था निरीक्ष्य वमचिन्तयन्। वितकः संवदति स यः पूर्व कल्पितो मया ॥५॥०॥ अम्याः स्वयं के राबन्धः पत्नीत्वस्य निबन्धनम् । प्रथम श्रेष्ठिनो नूनं लेटशी हि पितुः क्रिया ॥११॥ उच्छेदनीया तदियं मूलाद याधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाकिनीव दुराशया ।।५५२।। क्षणं श्रेष्यपि विश्रम्य पुनरेव बहिययौ। अमुंडयच्चन्दनां च मूलाऽप्याहूय नापितम् ॥५५३।। पादयोर्निगडान क्षिप्त्वा चन्दनां बताडयन । मूलावल्लीमिव वशा विवशा क्रोधरक्षसा ।।५५४।। गृहे कदेशे दूरस्थ मूला न्यधित चन्दनाम । कपाटसंपुटं दत्त्वा परिवारमुवाच च ।।५५५।। श्रेष्ठिन: पृच्छतोऽप्पेतत कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्रे स आहुतिः ।।१५६।। एवं नियन्त्रणां कृत्वा मूला मृलगृहं ययौ । श्रेष्ठोच सायमायातोऽपृच्छत् क्व ननुचन्दना ? ॥५४॥ मूलाभयान्न कोऽप्याख्यच्छेष्ठी चवमबुध्यत । वत्सा मे रमले क्वापि यद्वाऽस्त्युपरिवेश्मनः ।।५५८:। एवं रात्राप्यपृच्छन्न कोऽप्यारव्यत्तथैवच । प्रसुप्ता चन्दनाऽस्तीति चाज्ञासीहजुधीः सतु ॥५५६।। द्वितीयेऽप्यह्नि नापश्यत्ततीयेऽपि तथैवताम। शकाकोपाकुलः श्रेष्ठी प्रोचे परिजनंततः । ५६०॥ रे रे कथयन मास्ति चन्दना मम नन्दना ? नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा ।।५६१।। श्रुत्वेई स्थपिरा तत्र काचिच्चेटीत्यचिन्तयन् : जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्ममः ।।। ६२॥ कथित चन्दनोदन्ते किं गला मे करिष्यति ? एवं विचिन्त्य नामाख्यामूलाचन्दनयोः कथाम ५६३। अष्टि नोऽदर्शयद्गत्वा चन्दनागेधवेश्मसा! दुर चोद्धाघाटयामास स्वयं श्रेष्ठी धनावहः ।।५६४॥ तत्रव क्षुत्पिपासात्ती दवस्पृष्टा लतामिव । निगडयन्त्रितामंद्रुह्योनेवात्तां करिणीमिव ॥५६५।। परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम। अश्रुपूरितनेत्राब्जामीक्षाञ्चक्र धनावहः ।।५६६॥ वश्वस्तां भववत्से । त्वमिति जल्पन्नुदश्रुहक । तद्भोज्या, रसवतीं ययौ श्रेष्ठी द्र तद्र तम ।।५६७॥ विशिष्टं तत्र चाऽश्य न भोज्यं देवाद्धनावहः । कुल्माषान् शूपकोणस्थांश्चन्दनायै समार्पयत् ॥५६॥ भुज्जीथास्तावदतांस्त्व यावत्त्वन्निगडच्छिदे। कारमानयामीति जल्पित्वा श्रष्ट्यगाबहिः॥५६॥ चन्दनोलस्थिता चैवमचिन्तयदहो क में । तस्मिन राजकुले जन्म क चावस्थेयमीदृशी ॥५७०॥ भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथाभवेन । स्वानुभूतमिदं में हि किं संप्रति करोमि हा ॥५७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org