SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ •४ वायुभूति की आयु : दुई - वसुभूइ-सुओ गणहारी जयड़ वाउभूइत्ति । इह सत्तरिवासाऊ गोव्वरगामुब्भवो तइओ ||५|| - धर्मोप० पृ० २२७ जन्मस्थान गोबरग्राम (मगध ) वायुभूति की माता का नाम पृथिवी व पिता का नाम वसुभूति ब्राह्मण था । 27-30 वर्ष को आयु थी । . ४४ चतुर्थ गणधर — व्यक्त वर्धमान जीवन - कांश .५ व्यक्त गणधर का भगवान् के पास आगमन : - संशय का निवारण -दीक्षा ग्रहण (क) ते पव्वइए सोउं विअत्त आगच्छई जिणसगासं । वच्चामि ण वंदामि वंदित्ता पज्जुवासामि ॥ ६१०|| मलय टीका -- तान् - इन्द्रभूतिप्रमुखान् प्रब्रजितान श्रुत्वा व्यक्तो नाम चतुर्थी गणधरो जिनसकाशंभगवत्समीपं आगच्छति, केनाध्यवसायेनेत्याह- व्रजामि णमिति वाक्यालङ्कारे वन्दे भगवन्तं वर्द्धमानस्वामिनं वन्दित्वा च पर्युपास इति ॥ एवंभूतेन च संकल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ । अत्रान्तरेआभट्ठो अ जिणेणं जाइजरामरणविप्पमुक्केण । नामण य गोत्तेण य सव्वन्नूसव्वदरिसीणं ॥ ६११॥ मलय टीका अस्या अपि व्याख्या पूर्ववन किं मन्ने पंच भूआ अस्थि नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६१२ ॥ २४५ 11 आभाष्य च भगवता किमुक्तोऽयमित्याह - Jain Education International मलय टीका -- किं पञ्च भूतानि - पृथिव्यादीनि सन्ति किं वा न सन्तीति मन्यसे व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः तानि चामूनि वेदपदानि, 'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरज्जमा विज्ञेय' इत्यादि । तथा 'द्यावापृथिवी' इत्यादि, तथा पृथिवी देवता आपो देवता' इत्यादि, तेषां च वेदपदानामयमर्थः, तव प्रतिभासतेस्वप्नोपमं स्वप्नसदृशं वै निपातोऽवधारणे सकलम- अशेषं जगदित्येष ब्रह्मविधिःपरमार्थप्रकारः अञ्जसा-प्रगुणेन न्यायेन विज्ञे यो ज्ञातव्यः एवमादीनि । किल वेदपदानि भूतनिह्नवपराणि. 'द्यावा पृथिवी' त्यादीनि तु सत्ताप्रतिपादकानि. ततः संशय:, तथा पर्वते चित्तविभ्रमो यथा भूताभाव एवं समीचीनस्तेषां प्रमाणे For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy