________________
१६२
वर्धमान जीवन-कोश मलय टीका- अत ऊवं छद्मस्थपर्यायं यथाक्रम कीर्तयिष्यामि ॥ प्रतिज्ञातमेवाह
___ इन्द्रभूतेश्छद्मस्थपर्यायस्त्रिंशद्वर्षाणि, अग्निभूतेदश, वायुभूतेवर्षदशक, व्यक्तस्यद्वादश सुधर्मणो द्वाचत्वारिंशत् मण्डिकस्यचतुर्दश मौर्यस्यापि चतुर्दश अकम्पितस्यवर्णनवकं अचलभ्रातुदश वर्षाणि मेतार्यस्य दश प्रभासस्य वर्षाष्टकमेषामेव यथाक्रमं छद्मस्थपर्यायः ।
ग्यारह गणधरों की छमस्थ पर्याय इस प्रकार थी, यथा
१-इन्द्रभूति ३० वर्ष, २–अग्निभूति १२ वर्ष, ३-वायुभूति १० वर्ष, ४-व्यक्त १२ वर्ष, ५ - सुधर्मा ४२ वर्ष, ६-मंडित १४ वर्ष, ७-मौर्यपुत्र १४ वर्ष, ८-अकंपित ६ वर्ष, ६-अचलभाता १२ वर्ष, १०–मेतार्य १० वर्ष तथा ११ - प्रभास ८ वर्ष छमस्थ पर्याय में रहे ।
.३१ गणधरों का केवलिकाल-जिनपर्याय केवलिपर्यायपरिज्ञानोपायमाहछउमत्थप्परियागं अगारवासं च वुक्कसित्ताणं। सव्वाउअस्स सेसं जिणपरियागं वियाणा हि ॥६५३॥ ब.रस सोलस अट्ठारसेव अट्ठारसेव अट्ठव । सोलस सोलसइकवीस चउदस सोले अ सोले अ॥६५४॥
-आव० भाग २/निगा ६५३-५४ मलय टीका-छद्मस्थपर्यायमगारवासं च व्यवकलय्य यत् सर्वायुष्कस्य शेषं तत् जिनपर्यायं विजानीहि,
सचायं जिनपर्यायः इन्द्रभूतेः केवलिपर्यायो द्वादशवर्षाणि, अग्निभूतेः षोडशः, वायुभूतेरष्टादश, व्यक्तस्याष्टादश, सुधर्मणोऽष्टौ, मण्डिकस्य षोडश, मौर्य पुत्रस्य षोडश,
अकम्पितरय एकविंशतिः, अचलभ्रातुश्चतुर्दशः, मेतार्यस्य षोडश, प्रभासस्य षोडश । गणधरों को सर्वायु में छमस्थ पर्याय और अगारवास को घटाने से जिन पर्याय-केवलि काल जानना चाहिए।
इन्द्रभति की जिन पर्याय बारह वर्ष, अग्निभूति की सोलह वर्ष, वायुभूति को अठारहवर्ष, व्यक्त की अठारह वर्ष. सधर्मा की आठ वर्ष, मंडित की सोलह वर्ष, अकंपित की इक्कीस वर्ष, अचलभाता की चौदह वर्ष, मेतार्य को सोलह वर्ष तथा प्रभास की सोलह वर्ष थी।
.३२ गणधरों की आयु-सर्वायु सम्प्रति सर्वायुष्कमाहबाणउई चउहतरि सत्तरि तत्तोभवे असीई य । एग च सयं तत्तो तेसीई पंचनउई आ ॥६५॥ अत्तरिं च वासा तत्तो बावत्तरिं च वासाई। बावट्ठी चत्ता खलु सव्वगणहराउअं एअं॥६५६।।
-आव० भाग २/निगा ६५५-५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org