________________
१५८
वर्धमान जीवन-कोश १६ प्रथम-मिक्षा-दाता ने कैसे भिक्षा दी एए कयंजलिउडा भत्तीबहुमाणसुक्कलेसागा । तक्कालपहठ्ठमणा पडिला सु जिणवरिंदे ।।
-आव० निगा ३३० पृ० २२७ मलयटीका-एते श्रेयांसप्रभतयः कृताञ्जलिपुटाः भक्तिः-उचितप्रतिपत्त्या विनयकरणं बहुमानः
आन्तरः प्रीतिविशेषस्ताभ्यां शुक्ला-अतीव शोभना लेश्या-परिणामविशेषो येषां ते भक्तिबहुमानशुक्ललेश्याकाः तत्कालं-तस्मिन् प्रथमभिक्षादानकाले प्रहृष्टमनसो यथा
क्रममृषभादीन् जिनवरेन्द्रान् प्रतिलाभितवन्तः प्रथम भिक्षा-दाता श्रेयांस यावत् बहुल ब्राह्मण कृतांजलि जोड़कर, विनयपूर्वक प्रीतिषश-शुक्ललेश्यापरिणाम में स्थित अवस्था में भगवान् ऋषभदेव यावत् भगवान् महावीर को भिक्षा दी।
१७ जृम्भक देवों द्वारा प्रथम-पारणे में वृष्टि घुट्टच अहोदाणं दिव्वाणि य आहयाणि तूराणि। देवा य संनिवइया वसुहारा चेव वुट्ठाय ।।
-आव० निगा० ३४४ पृ० २१७ मलयटीका-देवैराकाशस्थितैघुष्टं यथा-अहोदानमिति, अहोशब्दो विस्मये, अहोदानमहोदानम्
अस्यायमर्थः एवं दीयते, एवं हि दत्तं भवतीति, तथा दिव्यानि तूराणि त्रिदशैराहतानि, देवाश्च तदैवसन्निपतिताः, वसुधारानिपातार्थमाकाशे जम्भकादेवाः समागताः, ततो
वसुधारा वृष्टा, द्रव्यवृष्टिरभूदित्यर्थः । एवं सामान्येन पारणकालभाव्युक्तम् । सभी तीर्थकरों के दीक्षा के बाद प्रथम पारणे में देवों द्वारा आकाश में अहोदान ! अहोदानं शब्द गुजित हुआ। अभंक देवों द्वारा द्रव्य-वृष्टि हुई।
१८. भगवान के छमस्थ-अवस्था का ज्ञान •१ कर्म और कर्मफल का ज्ञान(क) अदु थावरा तसत्ताए, तसजीवा य थावरत्ताए। अदु सव्वजोणिया सत्ता, कम्मुणा कप्पिया
पुढोबाला ॥ भगवंच एवं मन्नेसिं, सोवहिए हु लुप्पति बाले । कम्मं च सव्वसो णच्चा, तं पडियाइक्खे पावगं भगवं ।।
-आया० श्रु० १ । अ६ । उ १ । गा १४, १५ । पृ. ७३ मलयटीका-अदु थावरा इत्यादि अथानन्तर्यस्थावराः पृथिव्यप्तेजोवायुवनस्पतयः ते त्रसतया द्वीन्द्रिया
दितया षिपरिणमंते कर्मवशाद् गच्छन्ति च शब्द उतरापेक्षया समुच्चयार्थस्तथा त्रसजीवाश्च कृम्यादयः स्थावरतया पृथिव्यादित्वेन कमनिघ्नाः समुत्पद्यन्ते; x x x अथवा सर्वा योनयः उत्पत्तिस्यानानि येषां सत्त्वानां ते सर्व योनिकाः सत्वा सर्वगतिभाजस्ते च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org