________________
पुद्गल-कोश
४४७ चउफासपज्जवेहि य छट्ठाणवडिए। एवं उक्कोसोगाहणए वि। अजहण्णमणुक्कोसोगाहणए वि एवं चेव। णवरं सट्टाणे दुट्ठाणवडिए ॥५२९॥
जहण्णीगाहणगाणं भंते ! असंखेज्जपएसियाणं पुच्छा। गोयमा। अणंता। से केण?णं भंते ! एवं वुच्चइ ? गोयमा ! जहण्णोगाहणए असंखेज्जपएसिए खंधे जहण्णोगाहणगस्स असंखेज्जपएसियस्स खंधस्स वव्वट्ठयाए तुल्ले, पएसट्टयाए चउट्ठाणवडिए, ओगाहणट्टयाए तुल्ले, ठिईए चउट्ठाणवडिए वण्णादि उवरिल्ल-फासेहि य छट्ठाणवडिए। एवं उक्कोसोगाहणए वि। अजहण्णमणुक्कोसोगाहणए वि एवं चेव। नवरं सट्टाणे चउट्टाणवडिए ॥३०॥ .५२.५.१ अवगाहना की अपेक्षा स्कंध पुद्गल को पर्याय__ जहण्णोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा । गोयमा ! अणता। से केण?णं भंते ! एवं वुच्चइ ? गोयमा! जहण्णोगाहणए अणंतपएसिए खंधे जहण्णोगाहणगस्स अणंतपएसियस्स खंधस्स दवट्ठयाए तुल्ले, पएसट्टयाए छट्ठाणवडिए, ओगाहणट्टयाए तुल्ले, ठिईए चउढाणवडिए, वण्णादिउवरिल्लचउफासेहिं छट्ठाणवडिए। उक्कोसोगाहणए वि एवं चेव। नवरं ठिईए वि तुल्ले। अजहण्णमणुक्कोसोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा। गोयमा! अणंता। से केण?णं ? गोयमा! अजहण्णमणुक्कोसोगाहणए अणंतपएसिए खंधे अजहण्णमणुक्कोसोगाहणस्स अणंतपएसियस्स खंधस्स दव्वट्टयाए तुल्ले, पएसट्टयाए छट्ठाणवडिए, ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए चउढाणवडिए, वण्णादिअट्ठफासेहिं छट्ठाणवडिए।
-पण्ण० ५ । सू ५२५-५३१ । पृ. ३६४-५ टोका-( जहन्नोगाहगाणं भंते ! दुपएसियाणमित्यादि ) जघन्या द्विप्रदेशकस्य स्कंधस्यावगाहना एकप्रदेशाऽऽत्मिका, उत्कृष्टा द्विप्रदेशाऽऽत्मिका। अत्र अपान्तरालं नास्तीति मध्यमा न लक्ष्यते। तत उक्तम् ( अजहन्नुक्कोसोगाहणओ नत्थि इति ) त्रिप्रदेशकस्य जघन्याऽवगाहना एकप्रदेशकरूपा, मध्यमा द्विप्रदेशरूपा, उत्कृष्टा त्रिप्रदेशरूपा । चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा, उत्कृष्टा चतुःप्रदेशाऽऽत्मिका च मध्यमा द्विविधाद्विविध्यप्रदेशाऽऽत्मिका च त्रिप्रदेशाऽत्मिका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org