________________
३३२
पुद्गल-कोश (ख) वग्गणपरूवणदाए इमा एयपदेसियपरमाणुपोग्गलदव्ववग्गणा
णाम।
-षट• खण्ड० ४, ६ । सू ७६ । पु १४ । पृ० ५४ -षट० खण्ड ० ५, ६ । सू ७०७ । पु १४ । पृ० ५४२
टीका-एगपदेसियपोग्गल दव्ववग्गणा परमाणुसरूवा; अण्णहा एगपदेसिय त्ति विसेसणाणुववत्तीए।
(ग) इह समस्तलोकाकाशप्रदेशेषु ये केचन एकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वाद् एका वर्गणाः।
-कर्म० भा ५ । गा ७५ । टीका (घ) अणंतेहि सरिस धणियपरमाणूहि एगावग्गणा होदि, दवट्ठियणयावलंबादोxxx।
-कसापा० विह ४ । भा ५ । गा २२ । टीका । पृ० ३४८ (ङ) परमाणुवग्गणम्मि ण अवरुक्कस्सं च सेसगे अस्थि ।
-गोजी० गा ५९५ । पूर्वार्ध .. (च) वग्गणणिरूवणिदाए इमा एयपदेसिय परमाणुपोग्गलदव्ववग्गणा णाम किं भेदेण कि संघादेण किं भेदसंघादेण ॥९८॥ उवरिल्लोणं दव्वाणं भेदेण ॥१९॥
-षट् ० खण्ड ० ५, ६ । सू ९८, ९९ । पु १४ । पृ० १२०-२१ टोका-दुपदेसियादि उपरिमवग्गणाणं भेदेणेव एयपदेसिया वग्गणा होदि, सुहमस्स थूलभेदादो चेव उप्पत्तिदंसणादो। संघादेण भेदसंघादेण वा एयपदेसियपरमाणुपोग्गलदविवग्गणा ण होदि ; एवम्हादो हेट्ठा वग्गणाण अभावादो।
___ सामान्यतः समान गुण व जातिवाले समुदाय को वर्गणा कहते हैं। इस समस्त लोकाकाश के प्रदेशों में जो स्वतंत्र रूप से परमाणु विद्यमान है उन परमाणु समुदाय की सजातीयता के कारण एक वर्गणा होती है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org