________________
पुद्गल - कोश
- ३१.९ रूपित्व - मूर्तत्व
(क) ( परमाणू ) सो सस्सदो असद्दो एक्को अविभागो मूत्तिभवो । -- पंच० श्लो० ७७
जयसेन टीका - मूत्तिभवो अमूर्तात्परमात्म द्रव्याद्विलक्षणा या तु स्पर्शरसगंधवर्णवती मूर्तिस्तया समुत्पन्नत्वात् मूर्तिभवः इति सूत्राभिप्रायः ।
(ख) ' रूपमेषामस्त्येषु वाऽस्तीति रूपिणइति' । एषामिति पुद्गलानां परमाणुद्रयणु कादिक्रमभाजाम्, उक्तलक्षणं रूपं मूर्तिः साविद्यतइति रूपिणः ।
बंधा
(ग) खंधा य परमाणुणो य बोद्धव्वा,
२८१
परमाणु पुद्गल रूपी है— मूर्तिवान् है । परमाणु पुद्गल को मूर्तिवान कहा है ।
- ३१.१० वर्ण - गंध-रस - स्पर्श
-तत्त्व सिद्ध ० अ ५ । सू ४ । पृ० ३२५
य तप्पएसा तहेव य । रूविणो य चउव्विहा ॥
- उत्त० अ ३६ । गा १० । पृ० १०५० वर्ण-गंध-रस-स्पर्श गुणों के कारण
Jain Education International
(क) भावपरमाणू णं भंते । कइ विहे पन्नत्ते ? गोयमा ! चउव्विहे पन्नत्ते, तंजहा - १ वन्नमंते, २ गंधभंते, ३ रसमंते, ४ फासमंते ।
-- भग० श २० । उ ५ । सू १६ । पृ० ८०२
(ख) परमाणुपोग्गले णं भंते ! कइवन्ने, जाव ( कइगंधे, कइर से, ) कइफासे पन्नत्ते ? गोयमा ! एगवन्ने, एगगंधे, एगरसे, दुफा से पन्नत्ते ।
- भग० श १८ । ६ । सू ५ । पृ० ७७२
टीका - "परमाणुपोग्गले ण' मित्यादि, इह च वर्णगंधर सेसु पंच द्वौ पंच च विकल्पाः 'दुफासे' त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्धस्पर्शद्वययुक्तं इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च संबंधादिति ।
For Private & Personal Use Only
www.jainelibrary.org