________________
पुद्गल-कोश
२२५ ( कडजुम्मपएसोगाढे त्ति) लोकस्यावस्थिता संख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकाऽऽकाशप्रमाणत्वेन च धर्मास्तिकायस्यापि कृतयुग्मतव। एवं सर्वास्तिकायानां, लोकावगाहित्वात्तेषाम् x x x।
(ख) एक प्रदेशाविषु भाज्यः पुद्गलानाम् ।
-तत्त्व० अ५ । सू १४
(ग) अप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाकाशप्रदेशेषु भाज्योऽवगाहः भाज्यो विभाष्यो विकल्प्य इत्यनर्थान्तरम् । तद्यथापरमाणोरेकस्मिन्नेव प्रदेशे, द्वयणुकस्यैकस्मिन् द्वयोश्च, व्यणुकस्यकस्मिन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनां संख्येयासंख्येयप्रदेशस्यकादिषु संख्येयेषु असंख्येयेषु च, अनंतप्रदेशष्य च ।
-- तत्त्व० अ५ । सू १४ । भाष्य
(घ) एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः द्वयोरेकनोभययन च बद्धयोरबद्धयोश्च । त्रयाणामप्येकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च । एवं संख्येयासंख्येयानन्तप्रदेशानां स्कंधानामेकसंख्येयासंख्येयप्रदेशेषु लोखाकाशेऽवस्थानं प्रत्येतत्वम् x x x। अवगाहनस्वभावत्वात् सूक्ष्मपरिणामाच्च मूर्तिमतामप्यवगाहो न विरुध्यते एकापवरके अनेकदीपप्रकाशावस्थानवत् ।
- सर्व० अ५ । सू १४ । पृ. २७९
(ङ) व्योमैकाशादिषु ज्ञ या पुद्गलानामवस्थितिः ।
-योसा० अधि २ । श्लो १३
(च) अहेलोगखेत्तलोए णं भंते ! कि जीवा, जीवदेसा, जीवपएसा ? एवं जहा इदा दिसा तहेव निरवसेसं भाणियवं, जाव अद्धासमए। तिरियलोगखेत्तलोए णं भंते ! कि जीवा ? एवं चेव, एव उट्टलोगखेत्तलोए fax x x1
-भग० श ११ । उ १० । सू ११-१२ । पृ० ६३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org