________________
१९४
पुद्गल-कोश .१२ १४३ क्षेत्रावगाहित पुद्गल और पर्याय संख्या (क) एक प्रदेशावगाढ यावत् असंख्यात प्रदेशावगाढ पुद्गल और पर्याय
संख्या (क) एगपएसोगाढाणं पोग्गलाणं पुच्छा। (केवइया पज्जवा पन्नत्ता? ) गोयमा! अणंता पज्जवा पन्नता। से केण?णं भंते ! एवं बच्चइ ? गोयमा ! एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले, पएसट्टयाए छट्ठाणवडिए, ओगाहणट्टयाए तुल्ले, ठिईए बउट्ठाणवडिए, वण्णादि उवरिल्लचउफासेहि य छट्ठाणवडिए।
एवं दुपएसोगाढेवि जाव दसपएसोगाढे। संखेज्जपएसोगाढाणं पुच्छा। ( केवइया पज्जवा पन्नत्ता? ) गोयमा ! अणता । से केण?णं भंते ! एवं वुच्चइ ? गोयमा! संखेज्जपएसोगाढे पोग्गले संखेज्जपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले, पएसट्टयाए छट्ठाणवडिए, ओगाहणट्टयाए दुट्ठाणवहिए, ठिईए चउठाणवडिए, वण्णाइ-उवरिल्लं चउफासेहि य छट्ठाणवडिए। __ असंखेज्जपएसोगाढाणं पुच्छा (केवइया पज्जवा पन्नत्ता?) गोयमा! अणंता पज्जवा। से केण?णं भंते ! एवं वुच्चइ ? गोयमा! असखेज्जपएसोगाढे पोग्गले असंखेज्जपएसोगाढस्स पोग्गलस्स दम्वट्ठयाए तुल्ले, पएसट्टयाए छट्ठाणवडिए, ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए चउठाणवडिए, वण्णादि-अट्ठफासेहि छट्ठाणवडिए।।
-पण्ण० ५ ५ । सू ५११ से ५१४ । पृ० ३६३-६४ टीका-एगपएसोगाढाणं पोग्गलाणं भंते ! इत्यादि। अत्र ( बब्वट्ठयाए तुल्ले, पएसट्टयाए छट्ठाएवडिए इति ) इवमपि विवक्षितकप्रदेशावगाढपरमाण्वादिकं द्रव्यमिदमप्यपरेकप्रदेशावगाढं द्विप्रदेशाऽऽदिकं द्रष्टव्यामिति । द्रव्यार्थतया तुल्यता प्रदेशार्थतया षट्स्थानपतिता, अनंतप्रदेशकस्याऽपि स्कंधस्यकस्मिन्नकाशप्रदेशेऽवगाह संभवात्। शेषं सुगमम् । एवं स्थितिभावाऽऽश्रयाग्यपि सूत्राणि उपयुज्य भावनीयानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org