________________
१५८
पुद्गल-कोश १२.०७.०३ चलना क्रिया
(क) कइविहा णं भंते ! चलणा पन्नता? गोयमा ! तिविहा चलना पन्नत्ता, तंजहा–सरीरचलणा, इंदियचलणा, जोगचलणा।
-भग० श १७ । उ ३ । सू ८ टीका-कई' त्यादि, चलणं त्ति एजना एव स्फुटतरस्वभावा सरीरचलण' त्ति शरीरस्य-औदारिकादेश्चलना-तत्प्रायोग्यपुद्गलानां तद्रूपतया परिणमेन व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि ।
स्फुटतर स्वभाववाली एजनक्रिया को 'चलना' क्रिया कहते हैं। चलना तीन प्रकार की होती है, यथा-(१) शरीर-चलना-औदारिकादि शरीर रूप में पुद्गलों का प्रायोगिक परिणमन होना, (२) इन्द्रिय-चलना-श्रोत्रेन्द्रिय आदि इन्द्रियों के कार्य रूप में पुद्गलों का प्रायोगिक परिणमन होना, (३) योग-चलना-मनोयोग आदि तीनों योगों के रूप में पुद्गलों का प्रायोगिक परिणमन होना।
(ख) तिहि ठाणेहि अच्छिन्ने पोग्गले चलेज्जा, तंजहा-आहारिज्जमाणे वा पोग्गले चलेज्जा, विउव्वमाणे वा पोग्गले चलेज्जा ठाणाओ ठाणं संकामिज्जमाणे पोग्गले चलेज्जा।
टीका-'तिही' त्यादि, छिन्नः खङ्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह-'अच्छिन्नपुद्गल' इति, 'आहारेज्जमाणे' त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणात्, एवं विक्रियमाणो वक्रियकरणवशत्तितयेति, स्थानात्स्थानान्तरं संक्रम्यमाणो हस्तादिनेति ।
-ठाण० स्था ३ । उ १ । सू १३८ (ग) दसहि ठाणेहिमच्छिन्ने पोग्गले चलेज्जा, तंजहा-आहारिज्जमाणे वा चलेज्जा, परिणामेज्जमाणे वा चलेज्जा, उस्ससिज्जमाणे वा चलेज्जा, निस्ससिज्जमाणे वा चलेज्जा, वेदेज्जमाणे वा चलेज्जा, णिज्जरिज्जमाणे वा चलेज्जा, विउविज्जमाणे वा चलेज्जा परियारिज्जमाणे वा चलेज्जा, जक्खाति? वा चलेज्जा, वात परिग्गणे वा चलेज्जा।
-ठाण. स्था १० । सू ७०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org