________________
पुद्गल-कोश
१४५
अनेकवर्ण कालनीलादिवणभेदेन अनेकरूपं गंधरसस्पर्श संस्थानभेदेन परिणाम पर्यायं । परिणाम इति । अतीतकालविषयत्वावस्य
परिणतवानिति
द्रष्टव्यं ।
'पुद्गल इति प्रकृतः स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कंधस्तदायौगद्य ेनापीति । अहेसेत्ति - अथ अनंतरं स एष परमाणोः स्कंधस्य चानेकवर्णादिपरिणामो निजीर्णः क्षीणो भवति, परिणामान्तराधायककारणोपनिपातवशात्ततः पश्चानिर्जरणानन्तर एकवर्णोपेतवर्णान्तरत्वादेकरूपो विवक्षितगंधादिपर्यायापेक्षयाऽपरपर्यायाणामपे
तत्वात् ।
,
सियत्ति । बभूत्र, अतीत कालविषयत्वादस्येति प्रश्नः इहोत्तरमेतदेवेतिअनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । एसणमित्यादि । वर्तमानकालसूत्रं तत्र च पडुप्पणंति । विभक्तिपरिणामात्प्रत्युत्पन्ने वत्तमाने शाश्वते सदेव तस्य भावात्समये कालमात्रे । एवं चैव त्ति । करणात्पूर्वसूत्रोक्तमिद दृश्यम् - समयं लुक्खी समय अलुक्खी समय लुक्खो वाऽलुक्खीवेत्यादि, यच्चेहानन्तमिति नाधीत, तद् वर्तमानसमयस्यानन्तत्वासंभवात्, अतीतानागतसूत्रयोस्तु अनंतमित्यधीतं तयोरनन्तत्वसंभवादिति । अनन्तरं पुद्गलस्वरूप निरूपितं पुद्गलश्च स्वधो भवतीति पुद्गल भेदभूतस्य स्कंधस्य स्वरूपं निरूपयन्नाह - एसणं भंते ! खधे इत्यादि ।
पुद्गल अनंत शाश्वत अतीतकाल में कोई एक समय रूक्ष स्पर्शवाला, कोई एक समय अरूक्ष स्निग्ध स्पर्शवाला तथा कोई एक समय रूक्ष और स्निग्ध - दोनों प्रकार के स्पर्शवाला था । पूर्वकरण ( प्रयोगकरण ) और विस्रसाकरण के द्वारा अनेक वर्गवाले तथा ( अनेक गध-रस - स्पर्श और संस्थान के भेद से ) अनेक रूपवाले परिणाम में परिणत हुआ और उस अनेक वर्णादि परिणाम के क्षीण होने पर वह पुद्गल एक वर्णवाला और एक रूपवाला हुआ ।
इसी प्रकार पुद्गल शाश्वत वर्तमानकाल में तथा अनंत अनागतकाल में एक समय तक रूक्ष स्पर्शवाला, एक समय तक स्निग्ध स्पर्शवाला तथा एक समय तक रूझ तथा स्निग्ध-- दोनों प्रकार के स्पर्शवाला होता है तथा होगा । पूर्वकरण ( प्रयोगकरण ) और विस्रसाकरण के द्वारा अनेक वर्णवाले और ( अनेक गंध-रस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org