________________
पुद्गल - कोश
भग० टीका - अजीवानां - पुद्गलानां परिणामोऽजीवपरिणामः ।
(ख) ( पमाणं सत्तविहं ) एदस्स सुत्तस्स अत्थविवरणं कस्सामो । तंजा - णामपमाणं, ट्ठवणपमाणं, संखपमाणं दव्वपमाणं, खेत्तपमाणं, कालपमाणं, णाणपमाणं चेदि । x x x । दव्वपमाणे x x x दव्वमिदि उत्ते परिणामिदव्वाणं जीव-पोग्गलाणमसि परिच्छित्तिनिमित्ताणं गहणं, तत्थ पचयापचयभावदंसणादो संकोचविकोचत्तुवलंभादो च । ण च धम्माधम्मकालागासा परिणामिणो, तत्थ रूव-रस-गंध-फासोगाहण-सं ठाणंतरसंकंतीण मणुवलंभादो । अथवा, अण्णपरिच्छित्तिहउ - दव्वं दव्वषमाणं
णाम ।
(ग) परिणामि जीव मुत्तं x x x
-
- कसापा० गा १ । टीका २७ । भा १ । पृ० ३९-४०
- बृद्रस० अधि २ । गा १ पूर्वार्ध टीका - परिणामपरिणामिणौ जीवपुद्गलौ स्वभावविभावपर्यायाभ्यां
कृत्वा ।
(घ) अण्णणिरावेक्खो जो, परिणामो सो सहावपज्जावो । खंधसरूवेण पुणो, परिणामो सो विहावपज्जायो ॥
(छ) द्रव्यस्य परिणामः ।
(च) द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः अपरिस्पंदात्मकः परिणामः । जीवस्य क्रोधादिः, पुद्गलस्य वर्णादिः ।
- सर्व ० अ ५ । सू २२ । पृ० २९२ प्रयोगवित्रसालक्षणो विकारः
Jain Education International
१४३
स्वजात्यपरित्यागेन
- नियम • अधि २ । गा २८
०
(ज) परिणामो ह्यर्थान्तर गमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥
- राज० अ ५ । सू २२ । पृ० ४७७
- ठाण० स्था ४ । उ १ । सू २६५ । टीका
For Private & Personal Use Only
www.jainelibrary.org