________________
१३९
पुद्गल-कोश (ख) स्पर्शरसगंधवर्णवन्तः पुद्गलाः।
-तत्त्व० अ ५ । सू २३ (ग) स्पर्श: रसः गंधः वर्णः इत्येवंलक्षणाः पुद्गला भवन्ति। तत्र स्पर्शोऽष्टविधः-कठिनो मृदुगुरुर्लघुः शीत उष्णः स्निग्धो रूक्ष इति । रसः पंचविधः तिक्तः कटुः कषायोऽम्लो मधुरः इति । गंधो द्विविधः-सुरभिरसुरभिश्च । वर्णः पंचविधः- कृष्णो नीलो लोहितः पीतः शुक्लः इति ।
-तत्त्व० अ ५ । सू २३-भाष्य (घ) x x x स्पर्शश्च रसश्च गंधश्च वर्णश्च स्पर्शरसगंधवर्णास्त एतेषां सन्तीति स्पर्शरसगधवर्णवन्तः ।
-सर्व० अ५ । सू २३ (च) वण्णरसगंधफासा विज्जते पोग्गलस्स सुहुमादो।
-प्रव० अधि २ । गा ४० । पूर्वार्ध जयसेन टीका- वण्णरसगंधफासा विज्जते पोग्गलस्स' चतुष्टयं विशेषलक्षणभूतं यथासंभवं सर्वपुद्गलेषु साधारणम् । (छ) उवजोगो वण्णचऊ लक्खणमिह जीवपोग्गलाणं तु।
-- गोजी. गा ५६४ (ज) x x x। रूविअजीवदव्वं तस्स लक्खणं वुच्चदे-रूपरसगंधस्पर्शवन्तः पुद्गला:
-षट्० खं० १, २ । गा १ । टीका । पु ३ । पृ० २ (झ) भावविभत्ती दुविहा-जीवभावविभत्ती य अजीवभावविभत्ती य । x xx। अजोवाणं मुत्ताणं वण्णादि ४ ।
-सूय० । श्रु १ । अ ५। चू । सू ६७ पुद्गल में वर्ण-गंध-रस-स्पर्श होते हैं । .११.०८ स्वभाव गुण-विभावगुण
एयरसरूवगंध, दो फासं तं हवे सहावगुणं । विहावगुणमिदि भणिदं, जिणसमये सव्वपयडतं ।
-नियम. गा २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org