________________
पुद्गल-कोश
१३७ टोका-अथायमस्तिकायशब्दः कि सर्वद्रव्यविषयः ? नेत्याह- कालादविनाऽस्तिकायाः।
पुद्गल - अस्तिकाय है क्योंकि प्रदेशों का समूह पाया जाता है । .११.०६ रूपित्व मूर्तत्व
(क) रूविअजीवदव्वा णं भंते ! कइविहा पन्नता? गोयमा ! चउविहा पन्नत्ता, तंजहा -खंधा, खंधदेसा, खंधप्पएसा, परमाणुपोग्गला।
--अणुओ० सू ४०२ --भग० श २५ । उ २ । सू २
-पण्ण० प १ । सू ६ पण्ण टीका- x x x रूपमेषामस्तीति रूपिणः, रूपग्रहणं गंधादीनामुप. लक्षणम्, तद्व्यतिरेकेण तस्यासंभवात् । x x x । (ख) खंध य खंधदेसा य तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा, रूविणो य चउव्विहा ॥
- उत्त० अ ३६ । गा १. (ग) रूपिणः पुद्गलाः।
-तत्त्व० अ ५ । सू ४ (घ) रूपशब्दस्याऽनेकार्थत्वे मूर्तिपर्यायग्रहणं शास्त्रसामर्थ्यात् x x x । क्वचिन्मूर्तिपर्यायवचन:- रूपिद्रव्यं मूर्तिमद्-द्रध्यमित्यर्थः । तत्रेह मूतिपर्यायवचनो रूपशब्दो ग्रहीतव्यः x x x। तस्मात् रूपिणः पुद्गलाः मूर्तिमन्तः पुद्गलाः इत्यर्थः ।
-राज० अ ५ । सू ५ (च) x x x पुग्गल मुत्तो रूवादिगुणो।x x x।
-बृद्रस० गा १५ पूर्वार्ध टीका 'पुग्गल मुत्तो' पुद्गलो मूर्तः। कस्मात् 'रूवादिगुणो' रूपादिगुणसहितो यतः । (छ) 'मुत्तं पुग्गलदवं' x x x।
- पंच० अधि १ । गा ९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org