________________
पुद्गल - कोश (घ) अज्जीवो पुण णेओ पुग्गलधम्मो अधम्म आयासं ।
(च) अजीवद्रव्यं पुद्गलापुद्गल भेदेन द्विविधम् ।
(छ) धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः ।
- बृद्रस० मा १५ । पूर्वार्ध
-- कसापा० गा १३-१४ । टीका । भा १ । पृ० २१५
(ज) धर्माधर्म नभःकाल पुद्गलाः परिकीर्तिताः ।
अजोवा जीवतत्त्वज्ञ' जवलक्षणर्वाजिताः ।
पुद्गल द्रव्य अजीव - अचेतन होता है ।
टीका - धर्मद्रव्यं, अधर्मद्रव्यं, आकाशद्रव्यं, पुद्गलद्रव्यं, कालद्रव्यमिति पंचाजीवद्रव्याणि ।
१३५
Jain Education International
- प्रशम० श्लो० २०७
- योसा० अधि २ | श्लो १
११.०५ अस्तिकायत्व
(क) कइ णं भते ! अस्थिकाया पन्नत्ता ? गोयमा ! पंच अस्थिकाया पन्नत्ता, तं जहा - धम्मत्थिकाए, अधम्मत्थिकाए आगासत्थिकाए, जोत्थिकाए, पोग्गलत्थिकाए ।
भग० श २ । उ १० । सू ५३ - ठाण • स्था ५ । उ ३ । सू १ - सम• सम ५ । सू ५
भग० टीका - अस्ति-शब्देन प्रदेशा उच्यन्ते, अतस्तेषां काया राशयः अस्तिकायः, अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति सन्ति, आसन्, भविष्यन्ति च ये कायाः प्रदेशाः राशयः, ते अस्तिकाया इति ।
(ख) जेसि अत्थिसहाओ गुणह सह पज्जएहि विविहेहि । ते होति अस्थिकाया णिप्पण्णं जेहि
For Private & Personal Use Only
तहलुक्कं ॥
- पंच० अधि १ । गा ५
1
www.jainelibrary.org