________________
पुद्गल-कोश
१०५
अयमर्थः-ये किल कल्पनया पुद्गला लक्षसंख्या उक्ताः परमार्थेन तु अनन्ताः सन्ति तेषां मध्यात्केचित् द्रव्यतोऽप्रदेशाः शेषास्तु द्रव्यतः सप्रदेशाः । य एव द्रव्यतोऽप्रदेशाः सप्रदेशाश्च त एव च कालादिभिरप्यप्रदेशाः सप्रदेशाश्च विचार्यते, तेन तेषां पुद्गलानां वृद्धिर्हानिश्चान्योन्यसं सिद्धा, इतरेतराश्रयेति परस्परापेक्षयेत्यर्थः ।
एएसि रासीणं णिवरिसणमिणं भणामि पच्चवखं । बुड्डीए सव्वपुग्गला जावं तावाण लक्खाओ ॥ ३३ ॥
पाठान्तर - जावं तावाण लक्खो उ ।
अभयदेवसूरि टीका - कल्पनया
इति ।
यावन्तः सर्वपुद्गलास्तावतां लक्ष
रत्नसिंहसूरि टीका - कल्पनया यावन्तः सर्वपुद्गलास्तावतां लक्ष
मिति ।
एक्कं च दो अ पंचय, दस य सहस्साइं अप्पएसाणं । भावाईणं कमसो,
चउण्हवि
जहोवइद्वाणं ॥ ३४ ॥
अभयदेवसूरि टीका
× × ×।
रत्नसिंहसूर टीका - एकं द्व े पंच दश सहस्राणि अप्रदेशानां भावादीनां भाव कालद्रव्यक्षेत्राणां चतुर्णामपि यथोपदिष्टानां क्रमेणावगन्तव्यानि ।
गवई पंचाणवई अट्ठाण उई, तहेव नवनवई । विवरीअं ॥ ३५॥
एवइयाई सहस्साइ सप्पएसाण
रत्नसिंहरि टीका - वैपरीत्येन सप्रदेशानां नवतिः पंचनवतिरष्टनवतिर्नवनवतिश्च सहस्राणां क्रमेणावगन्तव्या । वैपरीत्यं चेदम् - क्षेत्रतः सप्रदेशानां नवतिसहस्राणि । द्रव्यतः सप्रदेशानां पंचनवतिसहस्राणि । कालतः सप्रदेशानामष्ट नवतिसहस्राणि । भावतः सप्रदेशानां नवनवतिसहस्राणीति ।
Jain Education International
एएसि जहासंभवं अत्योवणयं करिज्ज रासीणं । सम्भावओ य जाणेज्जा ते अनंते जिणाभिहिए ॥ ३६ ॥
For Private & Personal Use Only
www.jainelibrary.org