________________
पुद्गल-कोश
१०३ क्षेत्र की अपेक्षा सप्रदेशी पुदगल थोड़े हैं, इससे क्रमशः द्रव्य-काल-भाव को अपेक्षा सप्रदेशी पुद्गल विशेषाधिक हैं। स्वस्थान में किसी की अपेक्षा के बिना सप्रदेशी पुद्गलों का अल्प-बहुत्व जानना चाहिए।
पढम अपएसाणं, बीयं पुण होइ सप्पएसाणं ।
तइयं पुण मोसाणं, अप्पबहुं अत्थओ तिन्नि ॥२८॥ अभयदेवसूरि टीका–अर्थतो-व्याख्यानद्वारेण त्रीणि अल्पबहुत्वानि भवन्ति, सूत्रे तु एकमेव मिश्राऽल्प-बहुत्वम् उक्तमिति ।
रत्नसिंहसूरि टोका-प्रथमं द्रव्याद्यप्रदेशानां चतुर्णा पुद्गलराशीनां परस्परमल्पबहुत्वमुक्तम्। द्वितीयं तेषामेव द्रव्यादितः सप्रदेशानाम् । तृतीयं मिश्राणामिति । सप्रदेशाप्रदेशानां मिलितानामित्यर्थतो व्याख्यानद्वारेण त्रीण्यल्प-बहुत्वानि भवन्ति । सूत्रे त्वेकमेवाल्पबहुत्वमुक्तमिति ।
प्रथम अप्रदेशी का, दूसरा सप्रदेशी का तथा तीसरा मिश्र का इस प्रकार अर्थतः तीन प्रकार का अल्पबहुत्व होता है। अर्थ-व्याख्यान की अपेक्षा तीन प्रकार का अल्पबहुत्व है परन्तु सूत्र में एक ही मिश्र का अल्पबहुत्व है ।
ठाणे ठाणे वड्डइ भावाईणं जं अप्पएसाणं ।
तं चिय भावाईणं, परिभस्सइ सप्पएसाणं ॥२९॥ अभयदेवसूरि टोका-यथा फिल कल्पनया लक्षं समस्तपुद्गलास्तेषु भाव-काल-द्रव्य-क्षेत्रतोप्रदेशाः क्रमेण एक-द्वि-पञ्च-दशसहस्रसंख्याः , सप्रदेशास्तु नवनवनि-अष्टनवति-पञ्चनवति-नवतिसहस्रसंख्याः। ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्र वर्धते। तदेव भावसप्रदेशेभ्यः कालसप्रदेशेषु हीयते, इत्येवम् अन्यत्रापि इति । स्थापना चेयम् ।
रत्नसिंहसूरि टीका-भावादीनामादिशब्दात्कालद्रव्यक्षेत्राणामप्रदेशानां स्थाने स्थाने यद्वर्द्धते, तदेव सप्रदेशानां भावादीनां परिभ्रश्यते। यथा किल कल्पनया लक्षं पुद्गलास्तेषु भादतः कालतो द्रव्यतः क्षेत्रतश्चाप्रदेशाः क्रमेणेकद्विपञ्चदशसहस्रसंख्याः , सप्रदेशास्तु नवनवत्यष्टनवतिपंचनवति-नवतिसहस्रसंख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org