________________
पुद्गल-कोश (ख) पुढवी जलं च छाया चरिदियविसयकम्मपाओगा। कम्मातीदा येवं छब्भेया पोग्गला होति ॥
-पंच० गा ७६ । टीका में उद्धत (ग) x x x तं च रूवि-अजीवदव्वं छविहं पुढवि-जल- छायाचरिदियविसयकम्मक्खंधपरमाणू चेदि।
-षट्० खं० १ । २ । सू १ । टीका । पु ३ । पृ० २-३ (घ) "पृथिवी सलिलं छाया चतुरिन्द्रयविषयकर्म परमाणुः । षड्विधभेदं भणितं पुद्गलतत्त्वं जिनेंद्रणे" त्यागमेन ।।
__-श्लो० अ ५ । सू ३४ । टीका में उद्धृत पुद्गल द्रव्य के छः भेद हैं, यथा--पृथ्वी, जल, छाया, चतुरिन्द्रिय विषय, कर्म और परमाणु । •०७ ६.२ स्थूल-स्थूल आदि भेद
(क) अइथूलथूल थूलं थूलंसुहुमं च सुहुमथूलं च । सुहुमं अइसुहुम इदि धरादियं होदि छन्भेयं ।
-नियम ० अधि २ । गा २२ (ख) बावरबादर बादर बादरसुहमं च सुहमथूलं च । सुहमं च सुहमसुहमं च धरादियं होदि छन्भेयं ॥
-गोजी० गा ६०२ (ग) पुद्गलद्रव्यं षड्विधं बादरबादर-बादर-बादरसूक्ष्म-सूक्ष्मबादरसूक्ष्म-सूक्ष्मसूक्ष्मश्चेति ।
–कसापा० गा १३-१४ । टीका । भा १ । पृ० २१५ पुद्गलद्रव्य छः प्रकार का है-यथा- बादरबादर, बादर, बादरसूक्ष्म, सूक्ष्मबादर सूक्ष्म और सूक्ष्मसूक्ष्म । •०७.७ उन्नीस भेद
तत्थ मुत्ता एगूणवीसदिविधा। तंजहा–एयपदेसियवग्गणा संखेज्जपदेसियवग्गणा असंखेज्जपदेसियवग्गणा अणंतपदेसियवग्गणा आहारवग्गणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org