________________
४२
पुद्गल-कोश (१६) पाणाइवायवेरमणे, जाव मिच्छादसणल्लवेरमणे, x x x। धम्मत्थिकाए, अधम्मस्थिकाए, जाव परमाणुपोग्गले, सेलेसी (सि ) पडियन्नए अणगारे एएणं दुविहा जीवदव्वा य अजोवदन्वा य जीवाणं परिभोगत्ताए नो हव्वमागच्छन्ति ।
-भग० श १८ । उ ४ । प्र १ । पृ० ७६९ (१७) परमाणुपोगाले णं भंते ! लोगस्स पुरथिमिल्लाओ चरिमताओ पच्चथिमिल्लं चरिमंतं एगसमएणं गच्छइ, पच्चथिमिल्लाओ चरिमंताओ पुरथिमिल्लं चरिमंतं एगसमएणं गच्छइ,दाहिणिल्लाओ चरिमताओ उत्तरिल्लं जाव गच्छइ, उत्तरिल्लाओ चरिमताओ दाहिणिलं जाव गच्छइ, उवरिल्लाओ चरिमंताओ हेछिल्ल चरिमंतं एवं जाव गच्छइ, हेटिल्लाओ चरिमंताओ उपरिल्लं चरिमंतं एगसमएण गच्छइ ? हंता गोयमा ! परमाणुपोग्गले गं लोगस्स पुरथिमिल्ल त चेव जाव उवरिल्लं चरिमंतं गच्छद।
- भग० श १६ । उ ८ । प्र ७ । पृ० ७५२ (१८) परमाणुपोग्गला गं भंते ! कि अणुसेढि गइ पवत्तइ विसे दि गइपवत्तइ ? गोयमा ! अणुसेदि गइ पवत्तइ नो विसेदि गइ पवत्तइ ।
-भग० श २५ । उ ३ प्र ५८ । पृ. ८६० (१९) से कि तं परिणामिए ? परिणामिए दुविहे पन्नत्ते, तंजहासाइपारिणामिए य अणाइपारिणामिए य। से किं तं साइपारिणमिए ? साइपारिणामिए अणेगविहे पन्नत्ते, तंजहा-गाहा–जुण्णसुराx x x परमाणुपोग्गले, दुपएसिए जाव अणंतपएसिए।
-अणुओ• सू २४८, २४९ (२०) परमाणुपोग्गले णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं एग समयं, उक्कोसेणं असंखेज्जं कालं । एवं जाव अणंतपएसिओ।
-भग० श ५ । उ ७ । प्र १६ । पृ. ४८४ (२१) संतई पप्प तेऽणाई, अपज्जवसिया विय। ठिई पडुच्च साईया, सपज्जवसिया वि य ॥
- उत्त० अ ३६ । गा १२ । पृ० १०५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org