________________
( २५२ ) तम्हि आवलियाए असंखेज्जदिभाएण गुणिदे ओरालिकायजोगिसासणसम्माइट्टिअवहारकालो होदि। तम्हि आवलियाए असंखेज्जदिभाएण गुणिदे ओरालियमिस्ससासणसम्माइटिअवहारकालो होदि। तम्हि आवलियाए असंखेज्जदिभाएण गुणिवे वेउम्वियमिस्सजोगिसासणसम्माइट्ठिअवहारकालो होदि। तम्हि आवलियाए असंखेज्जदिभाएण गुणिदे कम्मइयसासणसम्माइट्ठिअवहारकालो होदि। एवं संजदासंजदाणं। णवरि ओघावहारकालसखेज्जरवेहि खंडिय लद्धतम्हि चेव पक्खित्ते ओरालियकायजोगिसंजदासजदाणं अवहार कालो होदि । तम्हि संखेज्जरवेहि गणिदे वचिजोगिसंजदासंजदअवहारकालो होदि। सेसं पुव्वं व वत्तव्वं । पमत्तादीणं बच्चदे। मणजोग-वचिजोग-कायजोगद्धाणं सामासेण अप्पप्पणो रासिम्हि भागे हिदे लद्ध तिप्पडिसि काऊण पुणो अप्पप्पणो अद्धाहि गुणिदे एक्केक्कम्हि गुणट्ठाणे मण-वचि-कायजोगरासीओ हवंति। पुणो सच्चमोस-असच्चमोसमणजोगद्धाणं समासेण मणजोगरासि खडिय लद्धच दुप्पडिरासि काऊण अप्पप्पणो अद्धाहिगुणिदे सच्चमोसअसच्चमोसमणजोगरासीओ हवंति । एवं वचिजोगरासिस्स वि वत्तव्वं ।
-षट्० खण्ड० १ । २ । सू १०९ । पु ३ । पृष्ठ० ३९० टीका .०१ मनोयोगी और वचनयोगी का द्रव्य प्रमाण .०२ वचनयोगी और असत्यमृषा वचनयोगी का द्रव्य प्रमाण जोगाणुवादेण पंचमणजोगी तिण्णिवचिजोगी दव्वपमाणेण केवडिया ?
-षट• खण्ड० २। ५ । सू ८४ । पु ७ । पृष्ठ० २७६ टोका-सुगम।
देवाणं संखेज्जदिभागो।
-षट्० खण्ड ० २ । ५ । सू ८५ । पु ७ । पृष्ठ० २७७ टोका-देवाणमवहारकाले बेछप्पण्णंगुलसदवग्गे तप्पाओग्गसंखेज्जरवेहि गुणिदे एदेसिमवहारकाला होति। एदेहि जगपदरम्हि भागे हिदे पुवुत्तटुरासोओ होति । सेसं सुगमं । वधिजोगि-असच्चमोसवचिजोगी दव्वपमाणेण केवडिया ?
-षट्० खण्ड ० २ । ५ । सू ८६ टीका । पु ७ । पृष्ठ० २७७ टीका-सुगमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org