________________
( २४८ ) ७-मृषावचनयोग का काल उससे संख्यातगुणा है। ८-उभय वचनयोग का काल उससे संख्यातगुणा है । ९-अनुभय वचनयोग का काल उससे संख्यातगुणा है । १०-वचनयोग का काल उससे विशेषाधिक है ।
११-काययोग का काल उससे संख्यातगुणा है । .०२ वचनयोगी तथा असत्यमृषा ( अनुभय ) वचनयोगियों का द्रव्य प्रमाण
__वचिजोगि-असच्चमोसवचिजोगीसु मिच्छाइट्ठी दव्वपमाणेण केवडिया, असंखेज्जा।
-षट० सू १ । २ । सू १०६ । पु ३ । पृष्ठ० ३८८ टोका-एत्थ मिच्छाइट्ठी इदि एगवयणणिद्दिसो, केवडिया इति बहुवयणणिहिसो; कधमेदाणं भिण्णाहियरणाणमेयट्रपउत्ती ? ण, एयाणेयाणमण्णोण्णाजहत्तीणमेय?त्ताविरोहा । सेसं सुगमं । असंखेज्जा इदि सामण्णेण णवविहस्सासंखेज्जस्स गहणे पसत्ते अणिच्छिदासंखेज्जपडिसेहट्ठमुत्तरसुतं भणदिअसंखेज्जासंखेज्जाहि ओसप्पिणि-उस्सप्पिणीहि अवहिरंति कालेण ।
-षट्० खण्ड • १ । २ । सू १०७ । पु ३ । पृष्ठ• ३८९ टीका-एदं सुत्तमइसुगम। अणिच्छिदासखेज्जासंखेज्जवियप्पपहिसेहणिमित्तमुत्तरसुत्तावदारो भवदि
खेत्तण वचिचोगि-असच्चमोसचिजोगीसु मिच्छाइट्ठीहि पदरमवहिरदि अंगुलस्स संखेज्जदिभागवग्गपडिभागेण ।
-षट् ० खण्ड ० १ । २ । सू १०८ । पु ३ । पृष्ठ० ३८९ टीका-वचिजोगो असच्चमोसवचिजोगो च वीइ दियप्पहुडीणमुवरिमाण जीवसमासाणं भासापज्जत्तीए पज्जत्तयाण भवदि, तेण वि-ति-चरिदियअसणिपचिदियपज्जत्तरासीओ एगट्ठ करिय वचिजोग-कायजोगद्धासमासेण खडिय एगखडे वचिजोगद्धाए गुणिय पचिदियअसच्चमोसवचिजोगरासि पक्खित्ते अणच्चमोसवचिजोगरासी होदि। एत्थ सच्चादिसेसवचिजोगरासि पक्खित्त वचिजोगरासी होदि। अद्धासमासस्स आवलियाए गुणगारत्तेण टुविदसखेज्जरुवेहितो पदरंगुलस्स हेट्ठा भागहारत्तेण दृविदसखेज्जरुवाणि जेण संखेज्जगुणाणि तेण पदरगुलस्स संखेज्जादिभागो भागहारो भवदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org