________________
( २१८ )
.०४ औदारिकमिश्रकाययोगी और कालस्थिति
• ०५ वक्रियकाययोगी और कालस्थिति
• ०७ आहारककाययोगी और कालस्थिति
ओरालियमस्सकाय जोगी वेउव्वियकायजोगी आहारककायजोगी केवचिरं
कालादो होदि ?
-षट्० खण्ड ० २ । २ । सू १०५ । पु ७ पृष्ठ० १५३ । ४
जण एसओ ।
- षट्० खण्ड ० २ । २ । सू १०६ । पु ७ | पृष्ठ० १५३ | ४ टीका–ओरालिमकायजोगाविणाभाविदंडादो कवाडं गदसजोगिजिहि ओरालियमस्सस्स एगसमओ लब्भदे, तत्थ ओरालियमिस्सेण विणा अण्णजोगाभावादो । मण वचिजोगेहिंतो वेउब्वियजोगंगदबिदियसमए मदस्स एगसमओ asarकायजोगस्स उवलब्भदे, मुदपढमसमए कम्मइय-ओरालियवेउब्वियमिस्स कायजोगे मोत्तूण वेउव्वियकायजोगाणुवलं भादो । मण वचिजोगेहितो आहारकायजोगं गदबिदियसमए मुदस्स मूलसरीरं पविट्ठस्स वा आहारकायजोगस्स एसओ लब्भदे, मुदाणं मूलसरीरपविद्वाणं च पढमसमए आहारकायजोगाणुवलंभादो ।
उक्करण अंतोमुहुत्तं ।
- षट्० खण्ड ० २ । २ । सू १०७ । पु ७ पृष्ठ० १५४ । ५ टीका--मणजोगादो वचिजोगादो वा वेडव्विय- आहारकायजोगं गंतूण सव्वक्सं अंतोमुहुत्तमच्छिय अण्णजोगंगदस्स अंतोमुहुत्तमेत्तकालुवल भादो, अणप्पिद जोगादोओरालिय मिस्स जोगं गं तूण सव्वक् कस्सकालमच्छिय अप्णजोग गदस्स ओरालियमस्सस्स अंतोमुहुत्तमेत्तुक्कस्सकालुवल भादो । सुहुमेइ दियअपज्जत्तएसु बादरे' दियअपज्जत्तसु च सत्तट्टभवग्गहणाणि निरंतरमुप्पण्णस्स बहुओ कालो किण्ण लब्भदे ? ण, ताओ सव्वाओ द्विदीओ एक्कदो कदे वि अंतोमुहुत्तमेत्तकालुवलं भादो ।
जीव औदारिक मिश्र काययोगी, वैक्रियिककाययोगी और आहारककाययोगी कितने काल तक रहता है |
अस्तु - कम से कम एक समय तक जीव औदारिक मिश्रकाययोगी आदि रहता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org