________________
( २०० )
एवमेक्क-दो तिणि उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागमे त्ताओ सलागाओ लब्भंति । एदाहि वेउव्वियमिस्सद्ध ं गुणिदे पलिदोवमस्स असंखेज्जदिभागमेत्तो asforयमिस्सकालो होदि । असंजदसम्मादिट्ठीणं पि एवं चैव वत्तत्वं । णवरि एवे एसमएण पलिदोवमस्स असं खेज्जदिभागमेत्तो उक्कस्सेण उप्पज्नंति, रासीदो asoorमिस्सकालो असंखेज्जगुणो । तं कधं नव्वदे ? आइरियपरंपरागदुवदेसादो | देवलोए उत्पज्जमाणसम्मादिट्ठीहितो देव णेरइएसु उप्पज्जमाणमिच्छादिट्ठी असंखेज्जसे ढिगुणिदमेत्ता होंति त्ति कालो वि तावदिगुणो किण्ण होदि त्ति वुते, ण होदि, उपहत्य वेडव्दियमिस्सद्धासलागाणं पलिदोवमस्स असंखेज्जदिभागमे त्वदेसा |
एगजीवं पच्च जहणेण अंतोमुहुत्तं ।
- षट्० खण्ड ० १ । ५ । सू २०३ । पु४ । पृष्ठ ० ४२८ टीका-तं जधा – एक्कोदव्वलिंगी उवरिमगेवेज्जेसु दो विग्गहे कादूण उववण्णो, सव्वलहुमंतोमुहुत्तेण पर्जात गदो । सम्मादिट्ठी एक्को संजदो सव्वट्टदेवेसु दो विग्गहे कादूण उववण्णो, सव्वलहुमंतोमुहुत्तेण पज्जत्ति गदो ।
उक्कस्सेण अंतोमुहुत्तं ।
- षट्० खण्ड ० १ । ५ । सू २०४ । पु ४ । पृष्ठ ० ४२९
टीका-तं जधा – एक्को तिरिक्खो मणुस्सो वा मिच्छादिट्ठी सत्तमपुढविणेरइएसु उववण्णो सव्वचिरेण अंतोमुहुत्तेण पर्जांत गदो । सम्मादिट्ठिस्स- एक्को बद्धणिरयाओ सम्मत्तं पडिवज्जिय दंसणमोहणीयं खविय पढमपुढविणेरइएसु उववज्जिय सव्वचिरेण अंतोमुहुत्तेण पर्जात गदो । दोहं जहणकालेहितो उक्कस्सकालादो वि संखेज्जगुणा । कधमेदं णव्वदे ? गुरुवदेसादो ।
सास सम्मादिट्ठी केवचिरं कालादो होंति, णाणाजीवं पडुच्च जहण्णेण एगसमयं ।
- षट्० खण्ड ० १ । ५ । सू २०५ । पु ४ । पृष्ठ० ४२९ टीका- तं जधा - सत्तट्ठ जणा बहुआ वा सासणसम्मादिट्टिणी सगद्धाए एगो समओ अस्थि त्ति देवेसु उववण्णा । विदियसमए सच्चे मिच्छतं गदा । लद्धो
एगसमओ ।
Jain Education International
उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो ।
- षट्० खण्ड ० १ । ५ । सू २०६ । पु ४ । पृष्ठ० ४२९ । ३०
For Private & Personal Use Only
www.jainelibrary.org