________________
( १८२ )
अप्पिदजोगं गदो । तत्थ तप्पाओग्गुक्कस्समं तो मुहुत्तमच्छिय अणप्पिदजोगं
दो ।
सासणसम्मादिट्ठी ओघं ।
-- षट्० खण्ड ० १ । ५ । सू १६५ । पु ४ । पृष्ठ ० ४१२ ३
टीका-कुदो ? णाणाजीवं पडुच्च जहणेण एगो समओ, उक्कर से ट पलिदोवमस्स असंखेज्जदिभागो ; एगजीवं पडुच्च जहणेण एगसमओ, उनकस्सेण छ आवलियाओ ; इच्चेदेहि पंचमण-वचिजोगसासणाणं ओघसासहितो भेदाभावा । एत्थ वि जोग- गुणपरावत्ति मरणवाघादेहि समयाबिरोहेण एगसमय
परुवणा कायव्वा ।
सम्मामिच्छादिट्ठी केवचिरं कालादो होंति, णाणाजीवं पडुच्च जहणेण एगसमयं ।
- षट्० खण्ड ० १ ५ । सु १६६ पु ४ । पृष्ठ ४१ ३
टोका - उदाहरणं - सत्तट्ठ जणा बहुगा वा मिच्छादिट्ठी असंजदसम्मादिट्ठो संजदासंजदा पमत्तसंजदा वा अप्पिदमण-वचिजोगेसु ट्ठिदा अप्पिदजोगद्धाए एगसमओ अस्थि ति सम्मामिच्छतं गदा । एगसमयमप्पिदजोगेण दिट्ठा, विदियसमए सब्वे अणप्पिदजोगं गदा । एवं मरणेण विणा जोग-गुणपरावत्ति-वाघादेहि एगसमयपरुवणा चितिय वसव्वा ।
उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो ।
- षट्० खण्ड ० १ । ५ । सू १६७ । पु ४ । पृष्ठ ० ४१३ टीका - कुर्दा ? अप्पिदजोगेण सहिदसम्मामिच्छादिट्ठीणं पवाहस्स अच्छि - oणरुवस्स पलिदोवमस्स असंखेज्जदिभागायामस्सुवलंभा ।
Jain Education International
एगजीवं पडुच्च जहणेण एगसमयं ।
- षट्० खण्ड ० १ । ५ । सू १६८ । पु४ | पृष्ठ ० ४१४
मरणेण विणा गुण- जोगपरावत्ति - वाघादे अस्सिदूण
टीका - एत्थ वि एगसमयपरुवणा जाणिय वत्तव्वा ।
उक्करण अंतोतं
- षट्० खण्ड० १ । ५ । सु १६९ । ४ । पृष्ठ ० ४१४
For Private & Personal Use Only
www.jainelibrary.org