________________
( १८१ )
एगसमये मिच्छतं दिट्ठ । विदियसमए वि मणजोगी चेव । किंतु सम्मामिच्छत्तं वा असंजमेण सह सम्मत्तं वा संजमासंजमं वा अपमत्तभावेण संजमं वा पडिवण्णो । एवं गुणपरावत्तीए चउव्विहा एगसमयपरूवणा कदा । कधमेत्थ समयभेदो ? पडिवज्ज माणगुणभेएण । पुविल्लपंचसु समएस संपहिलद्धचदुसमए पक्खित्ते णव मंगा होंति (९) । एक्को मिच्छादिट्ठी वचिजोगेण कायजोगेण वा अच्छिदो । तेसि खएण मणजोगो आगदो । एगसमयं मणजोगेण सह मिच्छत्तं दिट्ठ । विदियसमए मदो । जदि तिरिक्खेसु वा मणुसेसु वा उप्पण्णो, तो कम्मइयकायजोगी ओरालियमिस्स कायजोगी वा । अध देव णेरइएस जइ उववष्णो तो कम्मइयकायजोगी वे उव्वियमिस्सकायजोगी वा जादो । एवं मरणेण लद्धएगभंगे पुव्विल्लणवभंगेसु पक्खित्ते दस भंगा होंति ( १० ) । वाघादेण एक्को मिच्छादिट्ठी वचिजोगेण कायजोगेण वा अच्छिदो । तेसि चचि कायजोगाणं खएण तस्स जोगो आगदी । एगसमयं मणजोगेण मिच्छत्तं दिट्ठ । विदियसमए वाघादिदो कायजोगी जादो । लद्धो एगसमओ । एदं पुव्विल्लदसभंगेसु पविखत्ते एक्कारस भंगा (११) । एत्थ उववुज्जंती गाहा -
गुण- जोगपरावत्ती वाघादो मरणमिदि हु चत्तारि । जोगेसु होंति ण वरं पच्छिल्लद्गुणका जोगे ॥ ३९ ॥
एदम्हि गुणट्ठाणे ट्ठिदजीवा इमं गुणट्ठाणं पडिवज्जंति त्ति जादूण गुणपडिaoणा वि इमं गुणद्वाणं गच्छंति, ण गच्छति त्ति चितिय असंजदसम्मादिट्ठिसंजदासंजद - पमत्तसंजदाणं च चडव्विहा एगसमयपरुवणा परविदव्वा । एवमप्पमत्तसंजदाण । णवरि वाघादेण विणा तिविधा एगसमयपरुवणा कादव्वा । किमट्ठ वाघादो णत्थि ? अप्पमाद - वाघादाणं सहअणवद्वाणलक्खणविरोहा । सजोगिकेवलिस एगसमयपरुवणा कोरदे । तं जधा — एक्को खीणकसाओ मणजोगेण अच्छिदो मणजोगद्धाए एगो समओ अस्थि त्ति सजोगी जादो । एगसमयं मणजोगेण दिट्ठो सजोगिकेवली विदियसमए वचिजोगी वा जादो । एवं चदुसु मणजोगेसु पंचसु वचिजोगेसु पुण्वुत्तगुणट्ठाणाणं एगसमयपरुवणा कादव्वा ।
उक्कस्सेण अंतोमुहुत्तं ।
षट्० खण्ड ० १ । ५ । सू १६४ । पु ४ । पृष्ठ० ४१२
टीका-तं जधा-मिच्छादिट्ठी असंजदसम्मादिट्ठी संजदासंजदो पमत्तसंजदो ( अप्पमत्तसंजदो ) सजोगिकेवली वा अणप्पिदजोगे द्विदो अद्धाक्ख एण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org