________________
( १५६ )
सासण सम्माइट्ठि असंजबसम्माइट्ठि-सजोगिकेवली हि केवडियं खेत्तं फोसिद, लोगस्स असंखेज्जदिभागो ।
- षट्० खण्ड० १ । ४ । सू ८९ । पु ४ । पृष्ठ० २६४ / ५
टीका - एदेसि तिन्हं गुणट्ठाणाणं वट्टमाणपरूवणा खेत्तभंगो । सत्याणसत्थाण- वेदण कसाय-उववादपरिणदओरालियमिस्स सासनसम्मा दिट्ठीहि अदीदकाले तिन्हं लोगाणमसंखेज्जदिभागो, तिरियलोगस्स संखेज्जदिभागो, अड्डाइज्जादो असंखेज्जगुणो । कथं तिरियलोगस्स संखेज्जदिभागत्तं ? देव णेरइयमणुस्सतिरिक्सा सणसम्मादिट्ठीहि तिरिक्ख मणुस्से सुप्पज्जिय सरीरं घेत्तूण ओरालियमिस्स कायजोगेण सह सासणगुणमुव्वहं तेहि अदीदकाले संखेज्जंगुल बाहल्ल रज्जुपद रं मज्लिम समुद्दवज्जं सव्वं जेण फुसिज्जदि तेण तिरियलोगस्स संखेज्जदिभागो त्ति वयणं जुज्जदे । एत्थ विहार - वेउब्विय- मारणंतिय पदाणि णत्थि एदेसिमोरालियमस्कायजोगेण सहअवट्ठाणविरोहा । उववादो पुण अस्थि, सासणगुणण सह अक्कमेण उवात्तभवसरीरपढमसमए उववादोवलंभा । मिच्छादिट्ठीणं पुण मारणंतिय उववाद- पदाणि लब्भंति, अणंतो ओरालियमिस्सेइ दिय अपज्जत्तरासी सट्टाणे परट्ठाणे च वक्कमणोवक्कमणं करेमाणो लब्भदिति । सत्याणसत्याणवेदण कसा उववाद परिणदेहि असंजदसम्मादिट्ठीहि ओरालियमिस्सकायजोगीहि तीदे काले तिन्हं लोगाणमसंखेज्जदिभागो, तिरियलोगस्स संखेज्जदिभागो, अड्डाइज्जादो असंखेज्जगुणो फोसिदो । कधं तिरियलोगस्स संखेज्जदिभागत्तं ? ण, पुव्वं तिरिक्खमणुस्सेसु आउअं बंधिय पच्छा सम्मत्तं घत्तूण दंसणमोहणीयं afar बद्धाउवसेr भोगभूमिसंठाण असं खेज्ज दीवेसु उप्पण्णंहि भवसरी रगहणपढमसमए वट्टमाणेहि ओरालियमिस्सजोगअसं जदसम्मादिट्ठीहि अदीदकाले पोसिदतिरियलोगस्स संखेज्जदिभागवलंभा । कवाडगदेहि सजोगिकेवली हि ओरालियमस्सकायजोगे वट्टमाणेहि तिष्हं लोगाणमसंखेज्जदिभागो, तिरियलोगस्स संखेज्जदिभागो, अड्डाइज्जादो असंखेज्जगुणो; अदीदेण तिरियलोगादो संखेज्जगुणो पोसिदो । एत्थ कवाडखेत्तादो जगपदरुप्पायणविधाणं जाणिय वत्तव्वं ।
औदारिक मिश्र काययोगियों में मिथ्यादृष्टि जीवों का स्पर्शन क्षेत्र ओघ के समान सर्वलोक है ।
स्वस्थान- स्वस्थान, वेदना, कषाय, मारणान्तिक समुद्घात और उपपाद परिणत arrafमिश्र काययोगी मिथ्यादृष्टि जीवों ने तीनों ही कालों में चूंकि सर्वलोक स्पर्श किया है, अतः ओघपना इन पदोंवाले जीवों से विरोध को प्राप्त नहीं होता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org