________________
आहारकायजोगी संखेज्जगुणा ॥११२॥ टोका–को गुणगारो ? दोण्णि रूवाणि।
वेउव्वियमिस्सकायजोगी असंखेज्जगुणा ॥११३॥ टोका—गुणगारो जगपदरस्स असखेज्जदिभागो।
सच्चमणजोगी संखेज्जगुणा ॥११४॥ टोका-कुदो ? विस्ससादो।
मोसमणजोगी संखेज्जगुणा ॥११॥ टीका-कुदो? सच्चमणजोगअद्धादो मोसमणजोगअद्धाए सखेज्जगुणतादो सच्चमणजोगपरिणमणवाहितो मोसमणजोगपरिणमणबाराणं संखेज्जगुणतादो वा।
सच्च-मोसमणजोगी संखेज्जगुणा ॥११६॥ टोका-एत्थ पुव्वं व दोहि पयारेहि संखेज्जगुणत्तस्स कारणं वत्तव्वं ।
असच्च-मोसमणजोगी संखेज्जगुणा ॥११७॥ टोका-एत्थ वि पुविल्लं दुविहकारणं वत्तव्वं ।
मणजोगो विसेसाहिया ॥११८॥ टीका – केत्तियमेतो विसेसो ? सच्च-मोससच्चमोसमणजोगिमेतो विसेसो।
सच्चवचिजोगी संखेज्जगुणा ॥११९॥ टोका–कारणं? मणजोगिअद्धादो वचिजोगिअद्धाए संखेज्जगुणत्तादो मणजोगवारेहितो सच्चवचिजोगवाराणं संखेज्जगुणत्तादो वा।
मोसवचिजोगी संखेज्जगुणा ॥१२०॥ टीका-एत्थ वि पुव्वं व दुविहकारणं वत्तव्वं ।
सच्चमोसवचिजोगी संखेज्जगुणा ॥१२१॥ टोका-एत्थ वि तं चेव कारणं ।।
वेउब्वियकायजोगी संज्ज्जगुणा ॥१२२॥ टोका-कुदो ? मण-वचिजोगद्धाहितो कायजोगद्धाए संखेज्जगुणत्तादो।
असच्चमोसवचिजोगी संखेज्जगुणा ॥१२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org