________________
( १३५ )
.०९.६ योगस्थान
1
णाम-वण- दव्व- भावभेदेण द्वाणं खदुव्विहं । णाम-टुवणहाणाणि सुगमाणि त्ति तेसिमत्थो ण वुश्चदे । दव्वद्वाणं दुबिहं आगम-णोआगमदचट्ठाणभेदेण | तत्थ आगमदो दव्वद्वाणं द्वाणपाहुडजाणओ अणुवजुत्तो । णोआगमन्वठ्ठाणं तिविहं जाणुगसरीर भवियतव्वदिरित्तद्वाणभेएन । तत्थ जाणुगसरीर- भवियद्वाणाणि सुगमाणि । तव्वदिरित्तदव्वद्वाणं तिविहं - सच्चित्त- अश्चित्त-मिस्लणोआगमदव्वद्वाणं चेदि । जं तं सवित्तणोआगमव्वद्वाणं तं दुविहं बाहिरमन्तरं वेदि । जं तं बाहिरं तं दुविहं ध्रुवमद्ध्रुवं वेदि । जं तं ध्रुवं तं सिद्धाणमोगाहाणं । कुदो ? तेसिमोगाहणाए वड्ढि -हाणीणमभावेण थिरसरूवेण अवाणादो । जं तमधुवं सचित्तद्वाणं तं संसारस्थाण जीवाणमोगाहणा । कुदो ? तत्थ वड्ढि -हाणीणमुवलंभादो । जं तमब्भंतरं सच्चित्तट्ठाणं तं दुविहं संकोच - विकोणपर्यं तव्विहीणं चेदि । जं तं संकोच - विकोणप्पयमभंतरसच्चित्तठाणं तं सव्वे सजोगजीवाणं जीवदव्वं । जं तं तव्विहीणमन्भंतरं सच्चित्तद्वाणं तं केवलणाण- दंसणहराणं अमोक्खट्ठिदिबंध परिणयाणं सिद्धाणं अजोगिकेवलीणं वा जीबदध्वं । कथं जीवदव्वस्स जीवदव्वमभिण्णहाणं होदि १ ण, सदो वदिरित्तदव्वाणमण्णदव्वहाण हे दुत्ताभावादो सगतिको डिपरिणामभेदणाभेदणत्तणेण सव्वदव्वाणमवट्ठाणुवलंभादो । जं तमचित्तदव्वद्वाणं तं दुविहं रुबि - चित्तदव्वद्वाणमरूवि यचित्तदव्वद्वाणं खेदि । जं तं रूचिअचित्तदव्वद्वाणं तं दुवि अभंतर बाहिरं येदि । जं तमन्तरं [ तं ] दुविहं जहवुत्ति अजहबुत्तियं वेदि । जं तं जहवुत्तिअभंतरंद्वाणं तं किण्ह णील- रुहिर - हालिद्दसुकिल- सुरहि-दुरहिगंध- तित्त कडुय कसायं बिल- महुर - हिद्ध ल्हुक्खसीदुसुणादिभेदेण अणेयविहं । जं तम वुत्तिरुविअवित्तद्वाणं तं पोग्गलमुत्तिवण्ण-गंध-रस- फास अणुवजोगत्तादि-भेदेण अणेयविहं । जं तं बाहिररूविअचित्तदव्वद्वाणं तमेगागासपदेसा दिभेदेण असंखेजवियप्पं ।
-
जं तमरुवि यचित्तदव्वद्वाणं तं दुविहं अन्तरं बाहिरं चेदि जं तमब्भंतरमरूवि-अचित्तदव्वद्वाणं तं धम्मत्थिय - अधम्मत्थिय आगासत्थिय कालदव्वाणपण सरूवाचट्ठाण हेदुपरिणामा । जं तं बाहिरमरूविअवित्त दव्वद्वाणं तं धम्मत्थिय- अधम्मत्थिय- कालद०वेहि ओट्ठद्वागासपदेसा । आगासत्थियस्स णत्थि बाहिरट्ठाणं, आगासावगाहिणो अण्णस्स दव्वल अभावादो । जं तं मिस्सदव्वद्वाणं तं लोगागासो
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org