________________
( १२ )
ज्ञान )
२३ अपढमसमयअजो गिभवत्थ केबलणाणे ( अप्रथमसमयभयोगिभवस्थ के बल - - ठाण० स्था २ ७ १|सू ६१| पृ० ५०६ द्वितीयादि समय में होनेवाला अयोगी योगरहित साधु का होनेवाला केवलज्ञान । मूल - अजोगिभवत्थ केबलणाणे दुचिहे पण्णत्ते, तंजहा - XXX अपढमसमयअजोगि भवत्थ केवलणाणे चेव ।
टीका- न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी x x x एवमप्रथमो - दूयादिसमयो यस्य स तथा ।
जिसके योग- कायादि के व्यापार नहीं है अथवा जो योगी - कायादि के व्यापार से युक्त नहीं है उस भवस्थ मनुष्य के अप्रथम - द्वितीयादि समय में होनेवाला केवलज्ञानप्रथमसमयअयोगिभस्थ केवलज्ञान ।
*२४ अपढमसमय जोगि भवत्व केवलणाणे ( अप्रथमसमयसयोगिभवस्थ केवलज्ञान ) - ठाण० स्था २१ सू० पृ० ५०६ योगयुक्त अवस्था के द्वितीयादि समय में होनेवाला केवलज्ञान ।
मूल - सयोगिभवत्थ केबलणाणे दुबिहे पण्णत्ते, तं जहा - XXX अपढमसमयसजो गिभवत्थ केवलणाणे वेब |
टीका - सह योग :- कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, xxx एवमप्रथमो - इ. यादिसमयो यस्य स तथा xxx
२५ अपरितंतजोगी ( अपरितान्तयोगी )
-पण्हा० अ ६ । द्वा १ | सू १४ । पृ० ६८६
मन-वचन-काय की अधान्तता ।
मूल- अण्णाप अगढिए अट्ठे Xx X अपरितंतजोगी X XX सवदुक्खपाचाण विओसमणं ।
टीका - अपरितान्ताः - अभ्रान्ताः योगाः - मनःप्रभृतयो यस्ख सः अपरितान्तयोगी सदनुष्ठानेषु ।
सदनुष्ठानों में अर्थात् संयम पालन में होने वाले कष्टों से मन, वचन और काय में भान्ति का आभास न होना - अपरितान्तयोगी ।
*२६ अप्पसत्थे हितो जोगेहितो ( अप्रशस्त योग )
मन-वचन-काय की असत्प्रवृत्ति ।
Jain Education International
For Private & Personal Use Only
-उत्त० अ २६ / सू८
www.jainelibrary.org