________________
प्रत्यक्ष ]
श्रमिक आदि भावों की अपेक्षा जो वचन कहा जाता है वह प्रतीत्य सत्य कहलाता है ।
प्रत्यक्ष -- १. जं पेच्छदो प्रमुत्तं मुत्तेसु प्रदिदियं च पच्छण्णं । सकलं सगं च इदरं तं गाणं हवदि पच्चक्खं ।। ( प्रव. सा. १ - ५४ ) ; जदि केवलेण णादं हवदि हि जीवेण पच्चक्खं ।। ( प्रव. सा. १-५८ ) । २. मुत्तममुत्तं दव्वं चेयणमियरं सगं च सव्वं च । पेच्छंतस्स दु णाणं पच्चक्खमणिदियं होइ ॥ (नि. सा. १६६ ) । ३. प्रक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा, तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रति नियतं प्रत्यक्षम् । ( स. सि. १-१२ ) । ४. अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षं X X X ( न्यायाव. ४ षड्द. स. ५६, पृ. २२३ ) ; प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते । ( न्यायाव १२२ ) । ५ जीवो अक्खो अत्थव्वावण - भोयणगुणणि जेणं । तं पड़ वट्टइ नाणं जं पच्चक्खं तयं तिविहं ॥ (विशेषा. ८ ) । ६. जीवो अक्खो तं पइ जं वट्टति तं तु होइ पच्चक्खं । (बृहत्क. २५); अपरायत्तं नाणं पच्चक्खं तयं तिविहमोहिमाईयं । ( बृहत्क. २९ ) । ७. इन्द्रियानिन्द्रियानपेक्ष मतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् । इन्द्रियाणि चक्षुरादीनि पञ्च, अनिन्द्रियं मनः तेष्वपेक्षा यस्य न विद्यते । प्रतस्मिस्तदिति ज्ञानं व्यभिचारः सोऽतीतोऽस्य । आका विकल्पः यत् सह ग्राकारेण वर्तते तत्प्रत्यक्षमित्युच्यते । (त. वा. १, १२, १ ) । ८. ज्ञानस्यैव विशदनिर्भासिनः प्रत्यक्षत्वम् । ( लघीय. स्वो. वि. ३) ६. प्रत्यक्षं विशदं ज्ञानं × × ×। ( प्रमाणसं . २ ) ; आत्मनियतं प्रत्यक्षम् । ( प्रमाणसं. स्वो वृ. ८५) । १०. प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा । द्रव्य - पर्याय - सामान्य- विशेषार्थात्मवेदनम् ॥ ( न्यायवि. १ - ३ त श्लो. १, १२, ४) । ११. यत्पुनरिन्द्रियादिनिमित्तनिरपेक्षमात्मन एवोपजायते अवध्यादि तत्प्रत्यक्षम् । ( त. भा. हरि. वृ. १-१० ) । १२. तत्र प्रतिगतमक्षं प्रत्यक्षम् । ( अनुयो. हरि वृ. पू. ६६ ) । १३. जीवोऽक्षः । कथं ? श्रशू व्याप्तावित्यस्य ज्ञानात्मनाऽश्नुतेऽर्थानित्यक्षः, व्याप्नोतीत्यर्थः, प्रश भोजन इत्यस्य वा अश्नाति सर्वानर्थानित्यक्षः, पालयति भुंक्ते चेत्यर्थः, तमक्षं प्रति वर्तत इति प्रत्यक्षम्, आत्मनः अपरनिमि
७५०, जैन - लक्षणावली
Jain Education International
[ प्रत्यक्ष
त्तमवध्याद्यतीन्द्रियमिति भावार्थ: । ( नन्दी. हरि. वृ. पृ. २७) । १४. अक्षाणीन्द्रियाणि, अक्षमक्षं प्रति वर्तत इति प्रत्यक्षं विषयोऽक्षजो बोधो वा । ( धव.
पादाय
पु. १, पृ. १३५ ); अक्ष आत्मा, अक्षमक्षं प्रति वर्तत इति प्रत्यक्षमवधि - मनः पर्यय केवलानीति । ( धव. पु. ६, पृ. १४३ ); परेषामायत्तं ज्ञानं परोक्षम्, तदन्यत् प्रत्यक्षमिति । ( धव. पु. १३, पृ. २१२ ) । १५. प्रत्यक्षस्य वैशद्यं स्वरूपम् । ( अष्टस. पृ. १३२) । १६. विशदज्ञानात्मकं प्रत्यक्षम् । ( प्रमाप. पू. ६७ ) । १७ : प्रत्यक्षं पुनरश्नाति अश्नुते वार्थानित्यक्षः आत्मा, तस्याक्षस्येन्द्रिय मनांस्यनपेक्ष्य यत् स्वत एवोपजायते तत्प्रत्यक्षम् । ( त. भा. सिद्ध. वृ. १- ६ ) । १८. इन्द्रियानिन्द्रियापेक्षमुक्तमव्यभिचारि च । साकारग्रहणं यत्स्यात् तत्प्रत्यक्षं प्रचक्ष्यते । ( त. सा. १ - १७ ) । १६. यत्पुनरन्तःकरणमिन्द्रियं परोपदेशमुपलब्धिसंस्कारमालोकादिकं वा समस्तमपि परद्रव्यमनपेक्ष्यात्मस्वभावमेवैकं कारकत्वेनोसर्वद्रव्य - पर्यायजातमेकपद एवाभिव्याप्य प्रवर्तमानं परिच्छेदनं तत्केवलादेवात्मनः सम्भूतत्वात् प्रत्यक्षमित्यालक्ष्यते । ( प्रव. सा. अमृत. वृ. १ - ५८ ) । २०. स्वार्थ संवेदनं स्षष्टमध्यक्षं मुख्य-गौणतः । ( सन्मति श्रभय. वृ. पृ. ५५२ उद्) । २१. विशदं प्रत्यक्षम् । ( परीक्षा. २-३ ) । २२. प्रत्यक्षं स्वार्थव्यवसायात्मकम्, प्रमाणत्वादनुमानवत् । ( न्याय कु. १-३, पृ. ४८ ) ; विशदनिर्भासिनः — परमुखापेक्षितया स्वपरस्वरूपयोः स्पष्ट प्रतिभासस्य प्रत्यक्षत्वं प्रत्यक्षप्रमाता । ( न्यायकु. १ - ३, पृ. ६७ ) । २३. स्वयं दृष्टं प्रत्यक्षम् । ( नीतिवा. १५ - ३ ) । २४. यत्स्पष्टावभासं तत्प्रत्यक्षम् । (प्रमाणनि. पृ. १४) । २५. यदि पुनः पूर्वोक्तसमस्त परद्रव्यमनपेक्ष्य केवलाच्छुद्ध-बुद्धकस्वभावात् परमात्मनः सकाशात् समुत्पद्यते ततोऽक्षनामानमात्मानं प्रतीत्योत्पद्यमानत्वात् प्रत्यक्षं भवतीति सूत्राभिप्रायः । ( प्रव. सा. जय. वृ. १- ५८ ) । २६. ज्ञानेनाक्ष्णोति व्याप्नोतीत्यक्ष आत्मा स्वगोचरम् । तमेवाक्षं प्रति गतं प्रत्यक्षमिति वर्ण्यते ॥ ( श्राचा. सा. ४ - ५६ ) । २७ स्पष्टं प्रत्यक्षम् । ( प्र. न. त . २ - २ ) ; स्पष्टं विशदं यद्विज्ञानं तत्प्रत्यक्षमिति । (स्याद्वादर. २-२ ) २८. प्रश्नाति भुङ्क्ते अश्नुते वा व्याप्नोति ज्ञानेनार्थानित्यक्ष आत्मा तं प्रति यद् वर्तते इन्द्रिय मनोनिरपेक्षत्वेन
For Private & Personal Use Only
www.jainelibrary.org