________________
प्रच्छना]. ७३४, जैन-लक्षणावला
[प्रज्ञापना प्रचलेत्यर्थः । (गो. क. जी. प्र. ३३) । १५. प्रचला- शुद्धि करता है उसके आलोचना का छठा दोष वान् पुमान् उपविष्टोऽपि स्वपिति शोक-श्रम-मद-स्वे- उत्पन्न होता है। दादिभिः प्रचला उत्पद्यते, सा नेत्र-गात्रविक्रियाभिः प्रजननपुरुष-प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नं सूच्यते, प्रचलैव पुनः पुनरागच्छन्तीति प्रचलाप्रचला। लिङ्गम्, तत्प्रधानः पुरुषः, अपरपुरुषकार्यरहितत्वात् (त. वृत्ति श्रुत. ८-७)। १६. प्रचलातोऽतिशायि- प्रजननपुरुषः । (सूत्रकृ. नि. शी. वृ. १, ४, ५५, नो प्रचलाप्रचला, इयं हि चंक्रमणादिकुर्वतोऽप्युदय- पृ. १०३)। मागच्छतीति प्रचलातोऽस्या अतिशायिनीत्वम् । जिसके द्वारा सन्तान उत्पन्न की जाती है उस पुरु(कर्मप्र. यशो. वृ. १, पृ. ४)।
पेन्द्रिय का नाम प्रजनन है, प्रजनन की प्रधानता १ बार बार प्रचला के प्रावर्तन का नाम प्रचला. वाले पुरुष को प्रजननपुरुष कहा जाता है। अभिप्रचला है। २ चलते चलते भी जो विशेष जाति की प्राय यह है कि जो पुरुषोचित अन्य कार्य को न निद्रा आती है उसे प्रचलाप्रचला कहते हैं। करके केवल सन्तान को उत्पन्न करता है उसे प्रजप्रच्छना-देखो पृच्छना। १. संशयच्छेदाय नि- ननपुरुष समझना चाहिए। श्चितबलाधानाय वा परानुयोगः प्रच्छना। (स. प्रज्ञा-देखो प्रज्ञापरीषह । १. प्रज्ञायते अनया
५)। २. सन्देहनिवत्तये निश्चितबला- प्रज्ञा, प्रगता ज्ञा प्रज्ञा। (उत्तरा. चु. २, पृ. ८२) । धानाय वा सूत्रार्थविषयः प्रश्नः । (भ. प्रा. विजयो. २. प्रज्ञानं प्रज्ञा, विशिष्ट तरक्षयोपशमाहितप्रभूत१०४); प्रश्नो हि ग्रन्थेऽर्थे वा संशयच्छेदाय इत्थ- वस्तुगतयथावस्थितधर्मालोचनरूपा मतिरेव । (विमेवैतदिति निश्चितार्थबलाधानाय वा पृच्छनम्। शेषा. को. वृ. ३६७, पृ. १५३)। ३. प्रज्ञानं प्रज्ञा (भ. प्रा. विजयो. १३६) । ३. तत्संशयापनोदाय विशिष्टक्षयोपशमजन्या, प्रभूतवस्तुगतयथावस्थितधतन्निश्चयबलाय वा । परं प्रत्यनुयोगाय प्रच्छनां मालोचनरूपा मतिरित्यर्थः । (प्राव. नि. हरि. व तद्विदुर्जिनाः ।। (त. सा. ७-१८)। ४. प्रच्छना मलय. वृ. १२) । ४. अदिट्ठ-अस्सुदेसु अढेसु णाणु-". संशयोच्छित्त्यै प्रश्नः सप्रश्रयो मुनेः । स्वोन्नत्याख्या- पायणजोगत्तं पण्णा णाम। Xxx णाणहेदुपनार्थं वा प्रहासोद्धर्षजितः ॥ (प्राचा. सा. ४, जीवसत्ती गुरुवएसणिरवेक्खा पण्णा णाम । (धव. ६०)। ५. प्रच्छनं ग्रन्थार्थयो: सन्देहच्छेदाय निश्चि- पु. ६, पृ. ८३-८४)। ५. ऊहापोहात्मिका प्रज्ञा । तबलाधानाय वा परानुयोगः । (योगशा. स्वो. विव. (अन. ध. ३-३)। ४-६०)। ६. प्रच्छनं संशयोच्छित्त्यै निश्चितद्रढ- १ जिसके द्वारा जाना जाता है उसे अथवा प्रकर्षनाय वा । प्रश्नोऽधीतिप्रवृत्त्यर्थत्वादधीतिरसावपि । प्राप्त ज्ञान को प्रज्ञा कहते हैं। २ विशिष्ट क्षयोप(अन. ध. ७-८४)। ७. संशयच्छेदाय निश्चितबलाधानाय वा ग्रन्थार्थोभयस्य परं प्रत्यनुयोगः आत्मो- के आलोचनरूप जो बुद्धि उत्पन्न होती है उसका नतिपरातिसन्धानोपहासादिवजितः प्रच्छना । (भाव- नाम प्रज्ञा है। ४ नहीं देखे-सुने गये पदार्थों के प्रा. टी. ७८)।
विषय में जो ज्ञान के उत्पादन की योग्यता होती है १ संशय के दूर करने तथा निश्चित अर्थ के दृढ़ उसे प्रज्ञा कहा जाता है । करने के लिए जो दूसरे विद्वान से प्रश्न किया प्रज्ञापक-चारित्रस्य प्रवर्तकः प्रज्ञापक उच्यते । जाता है, इसे प्रच्छन या प्रच्छना कहा जाता है। (व्यव. मलय. वृ. १०-३४६) । प्रच्छन्नदोष-१. इय पच्छण्णं पुच्छिय साधू जो चारित्र के प्रवर्तक को प्रज्ञापक बहा जाता है। कुणइ अप्पणो सुद्धि । तो सो जिणेहिं वुत्तो छट्ठो प्रज्ञापना-देखो प्रज्ञापनी। १. जीवादीनां प्रज्ञा
आलोयणादोसो ।। (भ. प्रा. ५८६)। २. प्रच्छन्नं पनं प्रज्ञापना। (नन्दी. हरि. वृ. पृ. ६०)। व्याजेन दोषकथनं कृत्वा स्वतः प्रायश्चित्तं यः २. प्रकर्षेण निःशेषकुतीथितीर्थकरासाध्येन यथावकरोति तस्य षष्ठं प्रच्छन्नं नामालोचनदोषजातं वस्थितस्वरूपनिरूपणलक्षणेन, ज्ञाप्यन्ते-शिष्यबुद्धाभवति । (मला. वृ. ११-१५) ।
वारोप्यन्ते, जीवादयः पदार्था अनयेति प्रज्ञापना, १ जो साधु गुप्तरूप से पूछ कर अपने अपराध की इयं च समवायाख्यस्य चतुर्थांगस्योपांगम् । (प्रज्ञाप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org