________________
स्त्रीपरीषहसहन]
११८३, जैन-लक्षणावली
स्त्रिीवेद
ललित-स्मित-मृदूकथित-सविलास वीक्षण- प्रहसन-मद- बाघा के करने पर भी जो कछए के समान अपनी मन्थरगमन-मन्मथशरव्यापारविफलीकरणस्य स्त्री- इन्द्रियों व मन के विकार को रोककर उनके मन्द बाघापरिषहसहनमवगन्तव्यम् । (स. सि. ६-६)। हास्य ब हाव-भाव प्रादि रूप कामव्यापार को २. वराङ्गनारूपदर्शन-स्पर्शनादिविनिवत्तिः स्त्री- निरर्थक कर देता है उसके स्त्रीपरीषहसहन परीषहजयः। (त. वा. ६, ६, १३); एकान्ते जानना चाहिए। पाराम-भवनादि (चा. सा. 'भवनारामादि') प्रदेशे स्त्रोभाववेद...मार्दवास्फूटत्व-बहमदनावेश-नेत्रविराग-द्वेष-यौवन-दर्प-रूप-मद-विभ्रमोन्माद- मद्यपाना- भ्रमादिसूख-पंस्कामतादिः स्त्रीभाववेदः। (अन.ध. ऽऽवेशादिभिः प्रमदासु वाधमानासु तदक्षि-वक्त्र- स्वो. टी. ४-६४)। भ्रूविकार-शृंगाराकार-विहार-हाव - विलास - हास- मृदुलता, अस्पष्टता, बहुत कामाभिप्राय, नेत्र, लीलाविज भितकटाक्षविक्षेप सुकुमार-स्निग्ध - मृदुपी. विलासादि सुख एवं पुरुष प्राकांक्षा प्रादि ये स्त्री. नोन्नतस्तनकलश-नितान्त ताम्रोदर- (चा, 'ताम्रा- भाववेद के लक्षण हैं। धर') पृथु जघनरूपगुणाभरणगन्ध-माल्य-वस्त्रादीन स्त्रीलिंगसिद्ध केवलज्ञान-स्त्रीलिंगे वर्तमाना ये प्रतिनिगहीतमनोविप्लुतेर्दशं नस्पर्शनाभिलाषनिरुत्सु - सिद्धास्तेषां केवलज्ञानं स्त्रीलिंगसिद्ध केवलज्ञानम् । कस्य स्निग्धमृदुविशदसुकुमाराभिधानतंत्रीवंशमिश्रा- (प्राव. नि. मलय. वृ. ७८, पृ. ८५) । तिमधुरगीतश्रवण निवृत्तादरश्रोत्रस्य ससारार्णवव्य- स्त्रीलिंग में रहते हुए जो सिद्धि को प्राप्त हुए हैं सन-पातालावगाढदुःख . द्राऽऽवतकुटिलाध्यायिनः स्त्र- उनके केवलज्ञान को स्त्रीलिंगसिद्ध केवलज्ञान कहा णार्थनिवृत्तिः स्त्रीपरीषजय इति कथ्यते। (त. जाता है। वा. ६, ६, १३; चा. सा. पृ. ५१-५२) । ३. स्त्री- स्त्रोवेद -- देखो स्त्री व स्त्रीलिंग । १. यदुदयात्स्त्रकटाक्षेक्षणादिभिर्योषिबाधा xxx सहनम् । णान् भावान् प्रतिपद्यते स स्त्रीवेदः । (स. सि. ८, (मला. व. ५-५८) । ४. जेता चित्तभवस्त्रयस्य ९)। २. यस्योदयात् स्त्रैणान् भावान् मार्दवास्फुटत्व. जगतां यास अपाङ्गेषुभिस्ताभिर्मत्तनितम्बिनीभिरभि- क्लव्य-मदनावेश-नेत्रविभ्रमास्फालनसुख-पुंस्कामनातः संलोभ्यमानोऽपि यः । तत्फल्गुत्वमवेत्य नति दीन् प्रतिपद्यते स स्त्रीवेदः । (त. वा. ८, ९, ४)। विकृति तं वर्यधर्मान्दिरं (?) वन्दे स्त्र्यात्तिजयं ३. स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः। (श्रा. प्र. जयन्तमखिलानथं कृतार्थ यतिम् ॥ (प्राचा. सा. टी.१८)। ४. स्त्रियं विन्दतीति स्त्रीवेदः । अथवा ७-१७)। ५. रागाद्यपप्लुतमति युवतीं विचित्रां- वेदनं वेदः, स्त्रियो वेदः स्त्रीवेदः । (धव. पु. १, पृ. श्चित्तं विकर्तुमनुकूलविकूलभावान् । संतन्वती रहसि ३४०-३४१); जेसि कम्मक्खंधाणमुदएण पुरुसम्मि कूर्मबदिन्द्रियाणि, संवत्त्य लघ्वपवदेत गुरूक्तियुक्त्या। प्राकक्खा उप्पज्जइ तेसिमित्थिवेदोत्ति सण्णा । (अन. ध. ७-७६); स्त्रीदर्शन-स्पर्शनालापाभि- (धव. पु. ६, पृ. ४७); इस्थिवेदोदएण इत्थिवेदो। लाषादिनिरुत्सुकस्य तदक्षि-वक्त्र-भ्रूविकार-रूप-गति- (धव. पु. ७, पृ. ७६); जस्स कम्मस्स उदएण पुरिहासलीलाविजृम्भितपीनोन्नतस्तन - जघनोरुमूलकक्षा- साभिलासो होदि त कम्मं इत्थिवेदो णाम । (धव. पु. नाभिनिरीक्षणादिभिरविप्लुतचेतसस्त्यक्तवंशगोतादि- १३, पृ. ३६१)। ५. येषां पुद्गलस्कन्धानामुदयेन श्रते: स्त्रीपरीषहजयः स्यादित्यर्थः । (अन, ध. स्वो. पुरुष आकांक्षोत्पद्यते तेषां स्त्रीवेद इति संज्ञा । टी. ६-९६)। ६. स्त्रीदर्शन स्पर्शनालापाभिलाषादि- (पला. व. १२-१६२)। ६. वेद्यते इति वेदः, निरुत्सुकस्य तदक्षि-वक्त्र-भ्रूविकार-शृंगाराकार-रूप- स्त्रियो वेदः स्त्रीवेदः, स्त्रिय: पुमांसं प्रत्यभिलाष गति-हासलीलाविजृम्भितपीनोन्नतस्तन-जघनोरु- मूल- इत्यर्थः, तद्विपाकवेद्य कर्मापि स्त्रीवेदः । (प्रज्ञाप. कक्षा-नाभिनिरीक्षणादिभिरविकृतचेतसस्त्यक्तवंश मलय. बृ. २६३, पृ. ४६८) । ७. यदुदयात् स्त्रीगीतादिश्रुतेः स्त्रीपरीषहजयः। (प्रारा. सा. टी. परिणामानङ्गीकरोति स स्त्रीवेदः । (त. वृत्ति श्रुत.
१ उद्यान व भवन प्रादि एकान्त स्थानों में यौवन- १ जिसके उदय से जीव स्त्री सम्बन्धी भावों को मद एवं मदिरापान प्रादि से उन्मत्त स्त्रियों के द्वारा प्राप्त होता है उसे स्त्रीवेद कहते हैं। ३ जिसके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org