________________
सूक्ष्मस्थूल] ११७२, जैन-लक्षणावली
[सूत्र (दृष्टिवाद) सक्ष्मस्थल---१. शब्द-स्पर्श रसा गन्धः शीतोष्णे होता है। वायुरेव च । अचक्षुर्ग्राह्यभावेन सूक्ष्मस्थूलं तु तादृ. सूत्र-१. सुत्तं गणघरकधिदं तहेव पत्तेयबुद्धिकथिदं शम् ॥ (वरांगच. २६-१६) । २ शब्द: स्पर्शो रसो च। सुदकेवलिणा कघिदं अभिण्णदसपुवकधिदं गन्धः सूक्ष्मस्थूलो निगद्यते । अचाक्षुषत्वे सत्येषा- च ॥ (मूला. ५-८०)। २. अप्पग्गंथमहत्थं बत्तीसामिन्द्रियग्राह्यतेक्षणात् ।। (म. पु. २५-१५२; जम्ब. दोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठेहि च च. ३-५०) । ३. सूक्ष्मत्वेऽपि स्थलोपलम्भः स्पर्श- गुणेहि उववेयं ॥ (प्राव. नि. ८८०); अप्पक्खररस-गन्ध शब्दा: सूक्ष्मबादरा: । (पंचा. अमत. मसंदिद्धं च सारवं विस्सो महं । प्रत्थोत्रमणवज्ज वृ. ७६)। ४. ये पुनर्लोचन विषया न भवन्ति ते च सुत्तं सवण्णुभासियं ।। (प्राव. नि. ८८६) । सूक्ष्मस्थूलाश्चतुरिन्द्रियविषयाः । (पंचा. का. जय. ३. सूत्रं हि नाम यल्लघु गमकं च । (त. वा. ७, वृ. ७६) । ५. य: चक्षुर्वजितचतुरिन्द्रियविषयो १४, ५)। ४. अल्पाक्षरमसंदिग्धं सारवद् गढनिर्णबाह्यार्थः तत्सूक्ष्मस्थूलम् । (गो. जी. जी. प्र. ६०३; यम् । निर्दोष हेतुमत् तथ्यं सूत्र सूत्रविदो विदुः ।। कातिके. टी. २०६)।
(धव. पु. १, पृ. २५६ उद्.; जयथ. १, पृ. १५४ १ शब्द, स्पर्श, रस, गन्ध, शीत. उष्ण और वायु उद्.); सुत्तं बारहंगसद्दागमो। (धव. पु. १४. पृ.
८)। ५. अर्थस्य सूचनात्सम्यक सतेर्वार्थस्य सूरिणा। सूक्ष्मस्थूल कहा जाता है । ५ जो बाह्य पदार्थ चक्ष सूत्रमुक्तमनल्पा) सूत्रकारेण तत्त्वतः ॥ (जयध. इन्द्रिय के विना शेष चार इन्द्रियों से ग्रहण किया १, पृ. १७१ उद्.)। जाता है उसे सक्षमस्थल कहते हैं।
१ जो गणधर प्रत्येकबद्ध, श्रतकेवली और अभिन्नसूक्ष्मार्थ-१. सूक्ष्मा: स्वभावविप्रकृष्टाः। (प्रा. दशपूर्वी. इनके द्वारा कहा गया है उसे सूत्र कहते मी. वसु. वृ. ५)। २. सक्ष्मा: स्वभावविप्रकृष्टाः हैं। २ जो ग्रन्थप्रमाण से अल्प अर्थ की अपेक्षा परमाण्वादय: । (न्यायदी पृ. ४१)।
महान, बत्तीस दोषों से रहित तथा लक्षण और २ जो पदार्थ स्वभावतः दूरवर्ती (अदृश्य) हैं -जैसे पाठ गुणों से सम्पन्न होता हुमा सारवान् विश्वतो परमाणु प्रादि, उन्हें स्वभावविप्रकृष्ट कहा जाता है। मुख-अनुयोगों से सहित, व्याकरणविहित निपातों सूच्यंगुल - १. अद्धारपल्लच्छेदो Xxx । पल्ल से रहित, अनिन्ध और सर्वज्ञ कथित है, उसे सूत्र xxx वग्गिदसंवग्गिदय म्मि सूइ xxx || जानना चाहिए। (ति. प. १-१३१)। २. प्रद्धापल्यस्यार्धच्छेदेन सूत्र (दृष्टिवाद का एक भेद)-१. सुत्तं अट्ठाशलाका विरलीकृत्य प्रत्येकमद्धापल्यप्रदानं कृत्वा सो दिलक्खपदेहि ८८००००० प्रबंधनो अलेवनो अन्योन्यगुणिते कृते यावन्तश्छेदास्तावद्भिराकाश- अकत्ता प्रभोत्ता णिग्गुणो सब्बगो अणुमेत्तो पत्थि प्रदेश मुक्तावलीकृताः सूच्यं गुलमित्युच्यते । (त. वा. जीवो जीवो चेव अत्थि पुढवियादीणं समुदएण ३ ३८, ७) । ३. परमाणपादिएहि य आगंतणं त जीवो उप्पज्जइ णिच्चेयणो णाणण विणा सचेयणो जो समुप्पण्णो। सो सनिअंगूलो त्ति य णामेण य णिच्चो अणिच्चो अप्पेति वण्णेदि । तेरासियं णियहोइ णिहिट्रो ।। (जं. दी. प. १३-२६)। ४. अद्धा- दिवादं विण्णाणवादं सहवादं पहाणवादं दविवादं पल्योपममर्द्धनार्द्धन तावत्कर्तव्यं यावदेकरोम, तत्र पुरिसवादं च वण्णेदि । (धव पु. १, पृ. ११०, यावन्त्यईच्छेदनानि अद्धापल्योपमस्य तावन्मात्राण्य- १११); सूत्रे प्रष्टाशीतिशतसहस्रादः ८८००००० द्धापल्योपमानि परस्पराभ्यस्तानि कृत्वा यत्प्रमाणं पूर्वोक्तसर्वदृष्टयो निरूप्यन्ते, प्रबन्धक: अलेपकः भवति तावन्मात्रा अाकाशप्रदेशा ऊर्ध्वमावल्याकारेण अभोक्ता अकर्ता निर्गणः सर्वगतः अद्वतः नास्ति जीव: रवितास्तेषां यत्प्रमाणं (तत्) सूच्यंगुलम् । (मूला. समुदयजनित: सर्वं नास्ति बाह्यार्थो नास्ति सर्व व. १२-८५)।
निरात्मकं सर्वं क्षणिकं अक्षणिकमद्वैतमित्यादयो १ अद्धार या प्रद्धापल्य के जितने अर्द्धच्छेद हों दर्शनभेदाश्च निरूप्यन्ते । (धव. पु. ६, पृ. २०७)। उतने स्थान में पल्य को रखकर परस्पर गणित २. जं सुत्तं णाम तं जीवो प्रबंधो अलेवो अकत्ता करने पर उत्पन्न राशि के प्रमाण सूच्यंगुल णिग्गुणो अभोत्ता सव्वगनो अणुमेत्तो णिच्चेयणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org