________________
सामायिक प्रतिमा ]
भस्त्रिसंध्यं कृच्छ्रे ऽपि साम्यं सामायिकी भवेत् ॥ ( सा. घ. ७ - १ ) । १०. चतुस्त्रप्रावर्त संयुक्तश्चतुर्न मस्क्रिया ( ? ) सह । द्विनिषद्यो यथाजातो मनो वाक्कायशुद्धिमान् ।। चैत्यभक्त्यादिभिः स्तुयाज्जिनं सन्ध्यात्रयेऽपि च । कालातिक्रमणं मुक्त्वा स स्यात् सामायिकव्रती ॥ ( भावसं वाम. ५३२-३३ ) । ११. मूलोत्तरगुणव्रात पूर्ण: सम्यक्त्वपूतधीः । साम्यं त्रिसंध्यं कष्टेऽपि भजन् सामायिकी भवेत् ॥ कुर्वन् यथोक्तं सन्ध्यासु कृतकर्माऽसमाप्तितः । समाधेर्जातु नापति कुच्छ सामायिकी हि सः । ( धर्मसं श्रा. ८, ५-६ ) । १२. सा च मासत्रयं यावदुभयसन्ध्यं सामायिकं कुर्वतो भवति । नियम-नन्दि-व्रतादिविधिः स एव दण्डकतदभिलापेन इति सामायिक प्रतिमा । ( श्राचारवि. पृ. ५२ ) ।
१ जो गृहस्थ यथाजात - दिगम्बर वेष में प्रथवा समस्त प्रकार की परिग्रह में निर्ममत्व होकर कायोत्सर्ग से स्थित होता हुप्रा-चार बार तीन तीन श्रावतं व सिर झुका कर प्रणाम करता है तथा श्रादि और अन्त में बैठकर प्रणाम करता है वह सामायिक प्रतिमा का धारक होता है । यह क्रिया तीनों योगों की शुद्धिपूर्वक तीनों सन्ध्याश्रों में - प्रातः (पूर्वाह्न) मध्याह्न और अपराह्न में की जाती है । प्रकारान्तर से इसे कृतिकर्म भी कहा जाता है | देखिए -- धवला पु० ६, पृ० १८६ पर 'दुम्रोणदं
[ सामायिक शिक्षाव्रत
११५४, जैन-लक्षणावली नैयायिक, वैशेषिक, लोकायत, सांख्य, मीमांसक और बौद्ध श्रादि दर्शनों के विषयावबोध को सामापिकभावश्रुतप्रन्थ कहते हैं । सामायिक शिक्षाव्रत- देखो सामायिक प्रतिमा | १. समता सर्वभूतेषु संयमः शुभभावनाः । आर्तरौद्रपरित्यागस्तद्धि सामायिकं व्रतम् ॥ ( वरांगच. १५ - १२२ ) । २. एकत्वेन गमनं समयः एकोऽहमात्मेति प्रतिपत्तिद्रव्यार्थादेशात् काय वाङ्मनःकर्मपर्यायार्थानर्पणात्, सर्व सावद्ययोगनिवृत्त्येकनिश्चयनं वा व्रतभेदार्पण त्, समय एवं सामायिक समयः प्रयोजनमस्येति वा । (त. इलो. ७-२१) । ३. राग-द्वेषत्यागान्निखिलद्रव्येषु साम्यमवलम्ब्य । तत्त्वोपलब्धिमूलं बहुशः सामायिक कार्यम् ॥ (पु. सि. १५० ) । ४ प्रत्याख्यानमभेदेन सर्वसावद्यकर्मः । नित्यं नियतकालं वा वृत्तं सामायिकं स्मृतम् ॥ (त. सा. ६-४५ ) । ५. बंधित्ता पज्जक ग्रहवा उड्ढेण उभश्रो ठिच्चा | कालयमाणं किच्चा इंदियवावारवज्जिम्रो होउं ॥ जिणवघणे मग्गमणो सवुडका य अंजलि किच्चा | ससरूवे संलीणो वंदणप्रत्थं विचितंतो ।। किच्चा देस - पमाणं सव्वं सावज्जवज्जिदो होउं । जो कुम्बदि सामइयं सो मुणि सरिसो हवे ताव || (कार्तिके. ३५६-५७ ) । ६. यत्सर्वद्रव्यसन्दर्भे राग-द्वेषव्यपोहनम् । आत्मतत्त्वनिविष्टस्य तत्सामायिकमुच्यते ।। (योगशा. प्रा. ५-४७ ) । ७. त्यक्तार्त-रौद्रयोगो भक्त्या विदधाति निर्मलध्यान: । सामायिकं महात्मा सामायिकसंयतो जीवः ।। ( श्रमित. श्री. ६ - ८६ ) । ८. एकान्ते केशबन्धादिमोक्षं यावन्मुनेरिव । स्वं ध्यातुः तर्वहिंसादित्यागः सामायिकव्रतम् ।। (सा. घ. ५ - २८ ) । ६. सामायिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आर्त-रौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ ( धर्मश. २१ - १४६ ) । १०. सम् शब्दः एकत्वे एकीभावे वर्तते यथा संगतं घृतं संगतं तैलम्, एकीभूतमित्यर्थः । अयनमयः, सम् एकत्वेन प्रयनं गमनं परिणमनं समयः, समय एव सामायिकम् । स्वार्थे इकण् । अथवा समय: प्रयोजनमस्येति सामायिकम्, प्रयोजनाथ इण् । कोऽर्थः ? देववन्दनायां निःसंक्लेशं सर्वप्राणिसमताचिन्तनम्, सामायिकमित्यर्थ । (त. वृत्ति श्रुत. ७-२१) ।
१ प्रातं और रौद्र ध्यान को छोड़कर समस्त
इत्यादि ; तथा मूलाचार गाथा ७-१०४ २ देवता - जिनदेव श्रावि का स्मरण करते हुए जो सुख दुःख और शत्रु-मित्र श्रादि में एक मध्यस्थ भाव को प्राप्त होता है, इसका नाम सामायिकव्रत ( एक शिक्षाव्रत ) है । ३ जो धीर श्रावक प्रसन्नचित्त होकर बारह प्रावतों से संयुक्त होता हुआ कायोत्सर्गपूर्वक दो नमन और चार प्रणामों को करता है तथा अपने प्रात्मस्वरूप का स्मरण करता हुम्रा जिनप्रतिमा, परम प्रक्षर - 'प्रसिश्रासा' श्रादि मंत्राक्षरों या बीजाक्षरों प्रौर कर्मविपाक का ध्यान करता है उसके सामायिक व्रत होता है । १२ सामायिक प्रतिमा दो सन्ध्याओं में तीन मास तक सामायिक करने वाले के होती है । सामायिकभावश्रुतग्रन्थ नैयायिक-वैशेषिकलोकायत सांख्य-मीमांसक बौद्धादिदर्शन विषयबोध: सामायिकभावश्रुतग्रन्थ: । ( धव. पु. ६, पृ. ३२३ ) ।
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org