________________
संघकरमोचनदोष ]
वर्ण वाले साधुसमूह को संघ कहते हैं ।
संघकर मोचनदोष -- १. संघस्य करमोचनं संघस्य मायाकरो वृ [वि]ष्टिर्दातव्योऽन्यथा न ममोपरि संघः शोभनः स्यादिति ज्ञात्वा यो वन्दनादिकं करोति तस्य संघकरमोचनदोषः । (मूला. वृ. ७, १०६) । २. विष्टि: संघस्येयमिति धीः संघकर - मोचनम् || ( इयं विष्टिर्हठात् कर्मविधापनम् - स्वो. टी.) । ( श्रन. घ. ८ - १०८ ) ।
१ संघ को बलात् वन्दना कराना है, इस प्रकार की जो वन्दना करते समय बुद्धि होती है, यह वन्दना का संघकरमोचन नाम का एक दोष है । संघवैयावृत्य -- प्रायरियादिगणपेरंताणं महल्लावईए णिवदिदाणं समूहस्स जं बाह्रावणयणं तं संघवेज्जावच्चं णाम । (धव. पु. १३, पृ. ६३) । महती प्रपत्ति में पड़े हुए श्राचार्य को आदि लेकर गणपर्यन्त साधुत्रों के समूह की बाधा को जो दूर किया जाता है उसका नाम संघवैयावृत्य है । संघात - १. पृथग्भूतानामेकत्वापत्तिः संघातः । ( स. सि. ५ - २६ ) । २. विविक्तानामेकीभावः संघातः । पृथग्भूतानामेकत्वापत्तिः संघात इति कथ्यते । (त. वा. ५, २६, २) । ३. परमाणु पोग्गल समुदयसमागमो संघादो णाम । ( धव. पु. १४, पृ. १२१ ) । ४. बद्धानामपि च पुद्गलानां परस्परं जतु-काष्ठन्यायेन पुद्गलरचनाविशेषः संघातः । ( त. भा. सिद्ध. वृ. ८ - १२ ) । ५. भिन्नानामेकत्र मेलापकः संघातः । (त. वृत्ति श्रुत. ५ - २६) ।
१ पृथग्भूत परमाणुधों व स्कन्धों में जो एकीभाव होता है उसे संघात कहते हैं । ४ बन्ध को प्राप्त भी पुद्गलों के लाख भौर काष्ठ के समान परस्पर में जो विशिष्ट पुद्गल रचना होती है उसे संघात कहा जाता है ।
संघातजा वर्गणा - हेट्टिमाणं वग्गणाणं समागमेण सरिसधणियसख्वेण ग्रण्णवग्गणुप्पत्ती संघादजा णाम । ( धव. पु. १४, पृ. १३४ ) । नीचे की वर्गणाओं के समागम से जो समान द्रव्यप्रमाणवाली वर्गणात्रों के रूप में अन्य अन्य वर्गगानों की उत्पत्ति है उसे संघातजा वर्गणा कहते हैं । संघातनकृति - प्रप्पिदसरीरपरमाणूण णिज्जराए
ल. १४१
Jain Education International
११२१, जैन-लक्षणावली
[ संघात नामकर्म
विणा जो संच सा संघातणकदी णाम । ( धव. पु. ६, पृ. ३२६) ।
विवक्षित शरीर के परमाणुओंों का निर्जरा के विना जो संचय होता है, इसका नाम संघातनकृति है । संघातन-परिशातनकृति - श्रप्पिदसरीरस्स पोगलक्खघाणमागम- णिज्जराम्रो संघादण परिसादणकदी णाम । ( धव. पु. ६, पृ. ३२७ ) । विवक्षित शरीर के पुद्गलस्कन्धों का जो श्रागमन श्रौर निर्जरा होती है, इसका नाम संघातन-परिशातनकृति 1
संघात नामकर्म - १. यदुदयादोदारिकादिशरीराणां विवरविरहितान्योऽन्य प्रदे ( मूला. वृ. 'वे' ) शानुप्रवेशेन एकत्वापादनं भवति तत्संघातनाम । ( स. सि. ८-११; मूला. वृ. १२-१९३; भ. श्री. मूला. २१२४; गो. क. जी. प्र. ३३) । २. बद्धानामपि संघातविशेषजनकं प्रचय विशेषात् संघातनाम दारुमृत्पिण्डायः पिण्डसंघातवत् । ( त. भा. ८- १२ ) । ३. प्रविवरभावेनैकत्वकरणं संघातनामकर्म । यदुदयादोदारिकादिशरीराणां विवरविरहितान्योन्यप्रदेशानुप्रवेशेनं कत्वापादनं भवति तत्संघातनाम । (त. वा. ८, ११, ७) । ४. बद्धानामपि च पुद्गलानां परस्परं जतु- काष्ठन्यायेन पुद्गल रचनाविशेषः संघातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मणः उदयादोदारिकादितनुविशेषरचना भवति तत्संघातनामकर्म्म । ( त. भा. हरि. वृ. ८-१२, पृ. ३६१ ); प्रचयविशेषात् पुद्गलानां विन्यासः पुरुष-स्त्रीशरीरादिकस्तत् संघात नामकर्मनिमित्तकः, यन्निमित्तकश्च विन्यासः तत् संघातनाम । ( त. भा. हरि. वृ. ८, १२, पृ. ३६२ ) । ५. संघातनाम यदुदयादीदारकादिशरीरयोग्यपुद्गलग्रहेण शरीररचना भवति । ( श्रा. प्र. टी. २० ) । ६. जेहि कम्मक्खं घेहि उदयं पत्तेहि बंधणणामकम्मोदएण बंधमागयाणं सरीरपोगलक्खघाणं मट्टत्तं कीरदे तेसि सरीरसंघादसण्णा । ( धव. पु ६, पृ. ५३ ) ; जस्स कम्मस्स उदएण श्रष्णोषण संबद्धाणं वग्गणाणं मट्टत्तं तं सरीरसंघादनाम । ( व. पु. १३, पू. ३६४ ) । ७ यस्योदयाच्छरीराणां नोरन्ध्रान्योन्यसंहतिः । संघातनाम तन्नाम्ना संधातानामनत्ययात् ॥ ( ह. पु. ५८- २५१) । ८. श्रविवरभावेने कत्वकरणं संघातनाम । (त. श्लो.
For Private & Personal Use Only
www.jainelibrary.org