________________
सम्यग्मिथ्यात्व]
११०८, जैन-लक्षणावली [सम्यमिथ्यादृष्टि (प्रज्ञाप. मलय. वृ. २४०, पृ. ३८७) । ११. सम्य- थ्यात्वम् । (मूला. वृ. १२-१९०) । क्त्वेन हि सम्पन्नः सम्यग्दृष्टिरुदाहृतः। (धर्मसं. १ जिस प्रकार धोने से कोदों (एक तुच्छ धान्य) था. ४-७८)। १२. स्वतत्त्व-परतत्त्वेषु हेयोपादेय- की भदशक्ति कुछ क्षीण हो जाती है और कुछ बनी निश्चयः । संशयादिविनिर्मुक्तः स सम्यग्दृष्टिरुच्यते ॥ भी रहती है उसी प्रकार जिसका रस (अनुभाग) (पू. उपासका. ६)।
कुछ क्षीण हो चुका है व कुछ बना हुआ है ऐसे उस १जो विवेकी जीव भूतार्थ का-यथार्थ वस्तुस्वरूप मिथ्यात्व को नभय या सम्यग्मिथ्यात्व कहते हैं । के प्ररूपक निश्चय नय का -- ग्राषय लेता है वह २ जो मिथ्यात्व स्वभाव से व्याप्त होकर विशुद्ध सम्यग्दष्टि होता है। ३ जो लोकिक श्रुतियों में और अविशद्ध श्रद्धानका कारण है उसे मिथ्यादर्शन मग्ध न होकर जीवादिक नौ पदार्थों का श्रद्धान कहा जाता है। करता है उसे सम्यग्दृष्टि कहा गया है।
सम्यग्मिथ्यादर्शन-- देखो सम्यग्मिथ्यात्व । सम्यग्मिथ्यात्व-१. तदेव मिथ्यात्वं प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकोद्रववत्सामिशुद्धस्वरसं
सम्यग्मिथ्यादृष्टि-देखो सम्यमिथ्यादृष्टि । तदुभयमित्याख्यायते, सभ्यमिथ्यात्वमिति यावत् ।
सम्यग्वाद..... तथा सम्यग राग-द्वेषपरिहारेण, वदनं (स. सि. ८-६, त. वा. ८, ९, २)। २.यन्मिथ्या- वादः सम्यग्वादः, रागादिपरित्यागेन यथावद्वदनत्वस्वभावचितं विशद्वाविशद्धश्रद्धाकारि तत्सम्यग्मि- मित्यर्थः । (प्राव. नि. मलय. वृ. ८६४) । थ्यादर्शनम् । (अनुयो. हरि. व. पु. ६३) ।
हो। राग-द्वेष को छोड़कर जो यथार्थ भाषण किया जाता
रा ३. मिच्छत्तस्स सव्वधादिफद्दयाणमुदयक्खएण तेपि है उसे सन्यग्वाद कहा जाता है। चेव संतोवसमेण सम्मत्तस्स देसघादिफद्दयाणमुद- सम्पमिथ्यादृष्टि -१. सम्यमिथ्या वोदयात् यक्खएण तेसि चेव संतोवसमेण अणदग्रोवसमेण वा सम्यमिथ्यावृष्टिः । सम्यमिथ्यात्वसंज्ञिकायाः सम्मामिच्छत्तस्स सव्वधादिफद्दयाणमुदएण सम्मा- प्रकृतेरुदयात् आत्मा क्षीणाक्षीणमदशक्तिकोद्रवोपमिच्छत्तभावो होदि त्ति xxx1 (धव. पु. ५, योगापादितेषत्कलुषपरिणामवत तत्त्वार्थश्रद्धानाश्रद्धापू. १६६); जस्सोदएण अत्तागम-पयत्थेसु तप्पडि- नरूप: सम्यमिथ्यादृष्टिरित्युच्यते । (त. वा. ६, वक्खेसु य अक्कमेण सद्धा उप्पज्जदि तं सम्मामिच्छ- १, १४)। २. दृष्टि: श्रद्धा रुचिः प्रत्यय इति त्त । (घव. पु. ६, पृ. ३६); सम्मत्त-मिच्छत्तभावा. यावत् समीचीना च मिथ्या च दष्टिर्यस्यासो सम्यणं संजोगसमुन्भुदभावस्स उपाययं कम्मं सम्मामि- ग्मिथ्यादृष्टिः। Xxx अक्रमेण सम्यग्मिथ्याछत्तं णाम । (धव. पु. १३, पृ. ३५६) । ४. तदु- रुच्यात्मको जीवः सम्यग्मिथ्यादृष्टिरिति । (धव. भयमिति सम्यग्मिथ्यातत्त्वश्रद्धानलक्षणम् । (त. भा. पु. १, पृ. १६६-६७); सम्मामिच्छत्तस्स सव्वसिद्ध. वृ. ८-१०)। ५. सम्यग्मिथ्यात्वपाकेन घादिफद्दयाणमुदएण सम्मामिच्छादिट्ठी xxx। सम्यग्थ्यिात्वमिष्यते । (त. सा. २-६२) । (धव. पु. ७, पृ. ११०) । ३. सम्यमिथ्यात्वसंज्ञा६. सम्मामिच्छुदयेण ८ जत्तंतरसव्वघादिकज्जेण। याः प्रकृतेरुदयाद्भवेत् । मिश्रभावतया सम्यग्मिथ्याण य सम्म मिच्छं पि य सम्मिस्सो होदि परिणामो।। दृष्टि: शरीरवान् । (त. सा. २-२०)। ४. सद्ददहि-गुड मिव वा मिस्सं पुहभावं णेव कारि, सक्कं । हणासद्दहणं जस्स य जीवस्स होइ तच्चेसु । विरयाएवं मिस्सयभावो सम्मामिच्छो त्ति णादवो।। (गो. विरयेण समो सम्मामिच्छो त्ति णायव्वो। (गो. जी. २१-२२)। ७. सम्यग्मिथ्यात्वरुचिमिधः जी. ६५४) । ५. दृष्टिः श्रद्धा रुचि: एकार्थः, समीसम्यग्मिथ्यात्वपाकतः । सुदुष्कर: पृथग्भावो दधि- चीना च मिथ्या च दृष्टिर्यस्यासौ सम्यमिथ्यादृष्टिः मिश्रगुडोपमः ।। (पंचसं. अमित. १-२२); सभ्य- सम्यमिथ्यात्वोदयजनितपरिणामः सम्यक्त्व-मिथ्याइमिथ्यात्वपाकेन परिणामो विमिश्रितः। विष- योरुदयप्राप्तस्पर्द्धकानां क्षयात् सतामदयाभावलक्षणोमिश्रामृतस्वादः सम्यमिथ्यात्वमुच्यते ।। (पंचसं. पशमाच्च सम्यमिथ्यादृष्टि: । (मूला. वृ. १२, अमित. १-३०३, पृ. ४०)। ८. यस्योदयेनाप्ता- १५४) । गम-पदार्थेषु अक्रमेण श्रद्धे उत्पद्यते तत् सम्यमि- १ कोदों को मादकशक्ति के कुछ क्षीण और कुछ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org