________________
समादानक्रिया] १०९६, जैन-लक्षणावली
[समाधि समाचार: शिष्टाचरितः क्रियाकलापः । (अनुयो. से दूषित होता है। हरि. व. प.५८)। ३. समः समानः सं सम्यगा- समाधि-१. यथा भाण्डागारे दहने समात्थिते चारो यः समैयुतः। प्राचार्यत इति प्राज्ञैः स समा- तत्प्रशमनमनुष्ठीयते बहूपकारत्वात् तथाऽनेकव्रत-शीचार ईरितः ॥ (प्राचा. सा. २-३) ।
लसमृद्धस्य मुनेस्तपसः कुतश्चित् प्रत्यूहे समुपस्थिते १ राग-द्वेष के प्रभावस्वरूप समता, सम्यक् (निर्दोष) तत्सन्धारणं समाधिः । (स. सि. ६-२४)। २. मुनिप्राचरण, अहिंसा परिपालन प्रादि रूप सबका गणतपःसंधारणं समाधिः भाण्डागाराग्निप्रशमनवत् । समान प्राचार अथवा समान- प्रात्मगौरव से परि- यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनुष्ठीयते पूर्ण-पाचरण, ये सब समाचार के पर्याय शब्द हैं। बहुपकारकत्वात् तथाने कव्रत-शीलसमृद्धस्य मुनिगण
शिष्ट जनों के द्वारा जिस क्रियाकलाप का प्राच- स्य तपसः कृतश्चित प्रत्यहे समस्थिते तत्संधारणं रण किया जाता है उसे समाचार कहते हैं। समाधिरिति समाख्यायते । (त. वा. ६, २४, ८)। समादानक्रिया-१. संयतस्स सतोऽविरतिं प्रत्या. ३. समाधि: गूर्वादीनां कार्यकरणेन स्वस्थतापादनम् । भिमुख्यं समादानक्रिया । (स. सि. ६-५)। (प्राव. नि. हरि. वृ. १८०); समाधानं समाधिः २. संयतस्स सत: अविरति प्रत्याभिम खं [ख्य समा- चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिः । (प्राव. हरि. दानक्रिया । (त. वा. ६, ५, ७)। ३. प्राभिमुख्यं ६. प्र. ४, पृ. ६५३) । ४. दसण-णाण-चरित्तेसु प्रति प्राय: संयतस्याप्यसंयमे । समादान क्रिया प्रोक्ता सम्ममवट्ठाणं समाही णाम । (धव. पु. ८, पृ.८%)। प्रमादपरिवधिनी।। (ह. पु. ५५-६४) । ४. संयतस्य ५. यत्सम्यक्परिणामेषु चित्तस्याधानमञ्जसा। स सतः पंसोऽसंयम प्रति यद भवेत । प्राभिमख्यं समा- समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् ।। (म. पृ. दानक्रिया सा वृत्तघातिनी ॥ (त. श्लो. ६ ५, ६)। २१-२२६) । ६. वैपावृत्त्य-पाध्यसिद्धिसुवपावन५. अपूर्वापूर्वविरतिप्रत्यामुख्यमत्पद्यते यत् तपस्विनः गुणपरिणामा दिनबकाचरणपरेण मुमुक्षुणा सिद्धिसुखसा समादानक्रिया । अन्ये व्याचक्षते-द्विविधा समा- कनिष्ठमनस्कतालक्षणः समाधिः । (भ. प्रा. दानक्रिया समादीयते येन विषयस्तत समादानम् -- विजयो. ३२५)। ७. तस्य (चतुर्विधसंघस्य) समान इन्द्रियम्, तस्य (सर्वोपघातकारि) देशोपधातकारि धानं स्वस्थता निरुपद्रवत्वं समाधिः । (त. भा. सिद्ध. वा समादानक्रिया। (त. भा. सिद्ध. वृ. ६-६)। व.६-२३)। ८. सोऽयं समरसीभावस्तदेकीकरणं ६. संयतस्य सतः अविरत्याभिमुख्यं प्रयत्नेनोपकर- स्मृतम । एतदेव समाधिः स्याल्लोकद्वयफलप्रदः॥ णादिग्रहणं वा समादानक्रिया। (त. वृत्ति श्रुत. (तत्त्वानु. १३७)। ६. समाधानं समाधिः स्वा
स्थ्यम् । (प्राव. नि. मलय. वृ.१०८६, पृ. ५६७)। १ संयत होकर भी जो अविरति के अभिमुख होना १०. प्राप्तानां तु (सम्यग्दर्शनादीनां) पर्यन्तप्रापणं है, इसे समादानक्रिया कहते हैं। ५ तपस्वी के जो समाधिः, ध्यानं वा धर्म-शुक्लं च समाधिः । (रत्नक. अपूर्व अपूर्व विरति के प्रति अभिमुखता उत्पन्न टी. २-२)। ११. स्वरूपे चित्तनिरोधलक्षणः समाहोती है उसका नाम समादानक्रिया है।
धिः । (समाधि. टी. २७)। १२. समाधिः समासमादेश-१.xxxणिग्गंथो त्ति य हवे समा- धानं शुभोपयोगे वा मनस एकताकरणम् । (अन.ध. देसो ॥ (मला. ६-७) । २. xxx निग्गंथाणं स्वो. टी. ७-६८) । १३. 'समाही' समाधानं मनस समाएसं ॥ (पिंडनि.२३०)। ३ ये केचन निर्ग्रन्थाः एकाग्रताकरण शुभ उपयोगे शुद्ध वा। (भ. प्रा. साधव आगच्छन्ति तेभ्यः सर्वेभ्यो दास्यामीत्युद्दिश्य मला. ६७); सिद्धिसुखै कनिष्ठमनस्कतालक्षणः कृतमन्नं निर्ग्रन्था इति च भवेत् समादेशः। (मूला. समाधिः । (भ. प्रा. मूला. ३२५)। वृ. ६-७) । ४. साधूंश्च (उद्दिश्य कृतमन्नं) समा- १ जिस प्रकार भाण्डागार (खजाना) में अग्नि के देशः । (अन. घ. टी. ५-७) ।
लग जाने पर बहुत उपकारक होने से उसे शान्त ३ जो निर्ग्रन्थ साधु प्रावेंगे उन सबको मैं भोजन दूंगा, किया जाता है-बुझाया जाता है-उसी प्रकार इस प्रकार निर्ग्रन्थों के उद्देश से जो भोजन तयार अनेक व्रतों व शीलों से सम्पन्न मुनि के तपश्चरण कराया जाता है वह समादेश नामक प्रौद्देशिक दोष में कहीं से विघ्न के उपस्थित होने पर उसे जो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org