________________
शब्दनय] १०५१, जैन-लक्षणावली
[शब्दाकुल शब्दनय--१. इच्छइ विसेसिययरं पच्चुप्पण्णो भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्याय. नमो सहो। (प्राव. नि. ७५७) । २. लिङ्ग-संख्या- मपि च वस्त्वभ्युपगच्छतीति । (स्थानां. अभय. व. साधनादिव्यभिचारनिवृत्तिपरः शब्दनयः । (स. सि. १८६)। १८ जो वट्टणं ण मण्णइ एयत्थे भिण्णलिंग१-३३) । ३. सः (शब्दः) च लिङ्ग-संख्या-साध- माईणं । सो सदृणो भणियो णेनो पुस्साइप्राण नादिनिवृत्ति परः। लिङ्गं स्त्रीत्व-पुंस्त्व-नपुंसकत्वा- जहा॥ ग्रहवा सिद्धे सहे कीरइ जं किंपि अत्थनि, संख्या एकत्व-द्वित्व-बहुत्वानि, साधनमस्मदादि, ववहारं । तं खलु सद्दे विसयं देवो सद्देण जह देवो ।। एवमादीनां व्यभिचारो न न्याय्य इति तन्निवृत्ति- (ल. नयच. ४०-४१; व्यस्व. प्र. नयच. २१२, परोऽयं नयः । (त. वा. १, ३३, ६)। ४. काल- २१३)। १६. काल-कारक-लिङ्गादिभेदादर्थभेदकारक-लिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् । (लघीय. कृच्छब्दनयः। (लघीय. अभय. वृ. ७२, पृ.६२) । ४४)। ५. काल-कारक-लिङ्गभेदात् शब्द: अर्थ भेद- २०. शब्दाद व्याकरणात्प्रकृति-प्रत्ययद्वारेण सिद्धः कृत । (लघीय. स्वो. वृ.७२)। ६. शब्दो लिङ्गादि- शब्दः (कार्ति. 'सिद्धशब्दः शब्दनयः' xxx) भेदेन वस्तुभेदं समुद्दिशन् । (प्रमाणसं. ७)। लिंग-संख्या-साधनादीनां व्यभिचारस्य निषेधपरः, ७. शब्दपृष्ठतोऽर्थग्रहणप्रवणः शब्दनयः। (धव. पु. लिंगादीनां व्यभिचारे दोषो नास्तीत्यभिप्रायपरः १, पृ.८६-८७); शपत्यर्थमाह्वयति प्रत्यायतीति शब्दनय उच्यते । (त. वृत्ति श्रुत. १-३३; कातिके. शब्दः । अयं नयः लिङ्ग-संख्या-काल-कारक-पुरुषोप- टी. २७५) । ग्रहव्यभिचार निवृत्तिपरः। (घव. पु. ६, पृ. १७६; १ जो नय विशेषिततर नाम, स्थापना और द्रव्य जयष. १, पृ. २३५) । ८. कालादिभेदतोऽथेस्य निक्षेप की अपेक्षा न करके समान लिंग व समानभेदं यः प्रतिपादयेत् । सोऽत्र शब्दनयः शब्दप्रधा- वचन रूप पर्याय शब्द के वाच्यभूत प्रत्युत्पन्न नत्वादुदाहृतः ॥ (त. श्लो. १, ३३, ६८) । ६. (वर्तमान) अर्थ को ग्रहण करता है उसे शब्दनय लिंग-साधन-संख्यान-कालोपग्रहसंकरम । यथार्थ- कहते हैं। २ जो नय लिग, संख्या और साधन शब्दनाच्छब्दो न वष्टि ध्वनितन्त्रकः । (ह. पु. ५८, प्रादि के व्यभिचार को दूर करके शब्दार्थ को ग्रहण ४७)। १०. लिङ्ग-साधन-संख्यानां कालोपग्रहयो- करता है वह शब्दनय कहलाता है। स्तथा । व्यभिचारनिवृत्तिः स्याद्यतः शब्दनयो हि शब्दनयाभास-अर्थभेदं विना शब्दानामेव नानासः ।। (त. सा. १-४८) । ११. सव्वेसि वत्थूणं त्वकान्तस्तदाभासः । (प्रमेयर. ६-७४) । संखा-लिंगादिबहुपयारेहिं । जो साहदि णाणत्तं सद्द- अर्थभेद के विना केवल शब्दों के ही सर्वथा नानात्व णयं तं वियाह ।। (कातिके. २७५) । १२. शब्द- को स्वीकार करना, यह शब्दनयाभास का लक्षण द्वारेणवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्ग-वचन- साधनो- है। पग्रह-कालभेदाभिहितं वस्तु भिन्नमेवेच्छति । (सूत्र- शब्दश्रावण-देखो शब्दानुपात ।
म.मी.व. २-७, प. ११८)। १३. काल- शब्दसमय- १. पञ्चानामस्तिकायानां समो कारक-लिङ्ग-संख्या-साधनोपग्रह भेदाद्विन्नमर्थं शप- मध्यस्थो राग-द्वेषाभ्यामनुपहतो वर्ण-पदबाक्यसति. तीति शब्दो नयः, शब्दप्रधानत्वात् । (प्र. क. मा. वेशविशिष्टः पाठो वाद: शब्दसमयः शब्दागमः । ६-७४, पृ. ६७८)। १४. भेदैः शब्दार्थभेदं (पंचा. का. अमृत. वृ.३) । २. पञ्चानां जीवानयन् स वाच्यः कारकादिस्वभावः । (सिद्धि- द्यस्तिकायानां प्रतिपादको वर्ण-पद-वाक्यरूपो वादः वि. ११-३१, पृ. ७३६) । १५. काल-का- पाठः शब्दसमयो द्रव्यागम इति यावत् । (पंचा. का. रक-लिङ्गानां भेदाच्छब्दस्य कथञ्चिदर्थभेदकथनं जय. वृ. ३)। शब्दनयः । (प्रमेयर. ६-७४) । १६. यथार्थप्रयोग- १ जीवादि पांच प्रस्तिकायों के विषय में समया संशब्दनाच्छब्दोऽर्थभेदकृत, काल-कारक-लिङ्गानां मध्यस्थ-रागद्वेष से रहित होकर जो वर्ण, पदव भेदात। मला. व.ह-६७) । १७. शब्दनमभिधा- वाक्य की रचना से विशिष्ट पाठ होता है उसे वार नम, शब्द्यते वा यः, शब्द्यते वा येन वस्तु स शब्दः। शब्दसमय अथवा शब्दागम कहा जाता है। तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च शब्दाकूल-देखो शब्दाकलितदोष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org