________________
वैयावृत्त्य तप] १०३२, जैन-लक्षणावलो
[वैयावत्त्य तप वेदं ॥ (मूला. ५, १६४-६५; भ. प्रा. ३०५-६)। १३. वैयावृत्त्यं कायिकव्यापाराहारादिभिरुपग्रह२. सत्तीर भत्तीए विज्जावच्चुज्जदा सहा होइ। णम् । (मूला. वृ. ४-५३) । १४. व्यापत्प्रतिक्रिया प्राणाए णिज्जरेत्ति य सवाल-उड्ढाउले गच्छे ॥ वयावृत्त्यं स्यात्सूरि-पाठके । तपस्वि-शैक्ष्य-ग्लानेषु (भ.पा. ३०४) । ३. दानं यावृत्त्यं धर्माय तपो- गणे संघे कुले यतो॥ मनोज्ञे च तपस्व्येषु नानाधनाय गुणनिधये। अनपेक्षिनोपचारोपक्रियमगृहाय ऽनशनवर्तनः । (प्राचा. सा. ६, ८६-८७)। १५. विभवेन ॥ व्यापत्तिव्यपनोदः पदयोः संवाहनं च वैयावृत्त्यं भक्त-पानादिभिरुपष्टम्भ: । (प्रोपपा. गुणरागात् । वैयावृत्यं यावानुपग्रहोऽन्योऽपि सयमि- अभय. वृ. २०, पृ ४३)। १६. वैयावृत्तं ब्यावृत्तो नाम् ।। (रत्नक. ४, २१-२२)। ४. कायचेष्टया व्यापारप्रवृत्तः । प्रवचनोदितक्रियानुष्ठानपरस्तस्य द्रव्यान्तरेण चोपासनं वैयावृत्त्वम् । (स. सि. ६, भावः कर्म वा वैयावृत्यम् । व्याधि-परीषह-मिथ्या२०)। ५. व्यावृत्तस्य भावः कर्म च वैयावृत्यम्। त्वाद्युपनिपाते तत्प्रतीकारो बाह्यद्रव्यासम्भवे स्वकायचेष्टया द्रव्यान्तरेण वा व्यावृत्तस्य भावः कर्म कायेन तदानुकूल्यानुष्ठानं च । (योगशा. स्वो. विव. वा वैय्यावृत्त्यमित्युच्यते । (त. वा. ६, २४, २)। ४-६०)। १७. वैयावृत्यं भक्त पानादिमोपष्टम्भ६. व्यापदि यत् क्रियते तद् वैयावृत्त्यम् । (धव. पु. लक्षणं भोगफलं चक्रवतिभोगफलं च xxx। १३, पृ. ६३) । ७. व्यावृत्तस्य भावः कर्म वा वैया- (प्राव. नि. मलय. वृ. १७४) । १८. अनवद्येन वृत्त्यम् । xxx प्राचार्यप्रभृतीनां यदशानां विधिना गुणवतां दुःखापनयनं वैयावृत्त्यमुच्यते।' विनिवेदितम् । वैयावृत्यं भवेदेतदन्वर्थप्रतिपत्तये ॥ xxx व्यावृत्तेर्भावो वयावृत्त्यम् । (त. वृत्ति (त. श्लो. ६, २४, १)। ८. चारित्रस्य कारणानु- श्रुत. ६-२४); शरीरप्रवृत्त्या यात्रादिगमनेन वा मननं वैयावृत्त्यम् । (भ. प्रा. विजयो. ६)। ६.. द्रव्यान्तरेण वा यो ग्लानो मुनिस्तस्य पादमर्दनादिभिसूर्युपाध्याय-साधूनां शैक्षग्लान तपस्विनाम् । कुल- राराधनं वैयावृत्यमुच्यते । (त. वृत्ति श्रुत. ६-२०)।
१६. गुणवतां दु:खोपनिपाते निरवद्यवृत्त्या तदपनयनिपातेऽपि तेषां सम्यग्विधीयते । स्वशक्त्या यत्प्रती. नम् वैयावृत्यम् । (भावप्रा. टी. ७७)। २०. तपोकारो वैयावृत्त्यं तदुच्यते ॥ (त. सा. ७, २७-२८)। धनानां देवाद्वा ग्लानित्वं समुपेयुषाम् । यथाशक्ति १०. कायपीडादुष्परिणामव्युदासार्थ कायचेष्टया प्रतीकारो वैयाबृत्यः (?) स उच्यते ॥ (लाटीसं. द्रव्यान्तरेणोपदेशेन च व्यावत्तस्य यत्कर्म तया- ७-८४)। वृत्त्यम् । xxx प्राचार्यादीनां व्याधि-परीषह- १ गच्छ --चातुर्वर्ण्य श्रमणसंघ में, ग्लान --व्याधि मिथ्यात्वाधुपनिपाते सत्यप्रत्युपकाराशया प्रासूकोषध- . प्रादि से पीड़ित, गरु (शिक्षा-दीक्षा देने वाला), भुक्ति-पानाऽऽश्रयपीठफलक-सस्तरादिभिर्धर्मोपकरण. बाल (नवदीक्षित अधवा पूर्वापर विवेक से रहित), स्तत्प्रतीकारः सम् क्त्वप्रत्यवस्थापनमित्येवमादि- वद्ध (प्राय से वद्ध अथवा दीक्षा प्रादि से अधिक) वैयावत्यम् । बाह्यस्यौषध-भक्तिपानादेरसंभवे स्व- और शैक्ष (अध्ययन में निरत); इनकी यथायोग्य कायेन श्लेष्म-सिंघाणकान्तमलाद्यपकर्षणादि तदानु- , अपनी शक्ति के अनुसार जो सेवा-सुश्रूषा की जाती कूल्यानुष्ठानं च वैयावृत्यमिति कथ्यते । तत्पुनः है उसे वैयावृत्त्य कहते हैं। यहां वैयावृत्त्य की किमर्थम् ? समाध्याध्यानं विचिकित्साऽभावः प्रवच- प्रेरणा नवागत साधु को लक्ष्य करके की गई है। नवात्सल्यं सनाथता चेत्येवमाद्यर्थम् । (चा. सा. पृ. . गुणों में अधिक, उपाध्याय (पाठक), दुष्कर तप६६-६७) । ११. जो उवयरदि जदीणं उवसग्ग- श्चरण करने वाले तपस्वी, शिष्य, दुर्बल, साधुगणजराइखीणकायाणं । पूयादिसु णिरवेक्खं वैज्जावच्चं ऋषि, यति, मुनि व अनगार; कुल, संघ (चातुर्वर्ण्य तवो तस्स ॥ जो वावरइ सरूवे सम-दमभावम्मि श्रमणसमूह), मनोज्ञ (निरुपद्रव) और आपत्ति के सुद्धउवजुत्तो। लोय-ववहारविरदो वेयावच्च परं समय; इन सबको शय्या, अवकाश (वसति), तस्स ॥ (कातिके. ४५६-६०)। १२. प्राधि-, आसन, उपधि (कमण्डलु मादि) और प्रतिलेखन : व्याधिनिरुद्धस्य निरवद्येन कर्मणा। सौचित्यकरणं । (पोछी) के द्वारा अनुगृहीत करके प्राहार, पौषध, . प्रोक्तं वैयावृत्यं विमुक्तये ॥ (उपासका. २१४)। वाचना (शास्त्र व्याख्यान), मल प्रादि को दूर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org