________________
वृक्षमूल-उपगत-अतिचार] १०२३, जैन-लक्षणावली
[वृत्तिपरिसंख्यान विशेष) होता है, जिस कर्म के उदय से वीर्य का शा. स्वो. विव. १-४५, पृ. १५७) । विघ्न होता है उसे वीर्यान्तराय कहते हैं । २ जिसके २ समस्त सावध के परित्याग का नाम वत्त है। उदय से शरीर के नीरोग और यौवन अवस्था में ३ अनाचार (कुत्सित प्राचार) को छोड़कर समीवर्तमान होने पर भी प्राणी अल्पप्राण होता है, चीन प्राचार के परिपालन को वृत्त कहते हैं। अथवा शरीर के बलवान होने पर भी तथा प्रयो- वत्तिपरिसंख्यान-.१. गोयरपमाण-दायग-भायणजन के साध्य भी होने पर प्राणी होनबल होने से णाणाविधाण जं गहणं । तह एसणस्स गहणं विविउममें प्रवृत्त नहीं होता है वह वीर्यान्त राय कह धस्स य वुत्तिपरिसंखा ॥ (मूला. ५-१५८) । लाता है।
२. गत्तापच्चागदं उज्जुवी हि गोमुत्तियं च पेलवियं । वृक्षमूल-उपगत-अतिचार-१. वृक्षस्य मूलमुप- संबूका बट्टपि य पदंगवीधी य गोयरिया ॥ गतस्यापि हस्तेन पादेन शरीरेण वाकायानां पीडा। पाडयणियंसणभिक्खापरिमाणं दत्तिघासपरिमाणं । कथम् ? शरीरावलग्नजल कणप्रमार्जनं हस्तेन पादेन पिंडेसणा य पाणेसणा य जागय पुग्गलया ।। संसिट्ठ वा शिलाफलकादिगतोदकापनयनम्, मृत्तिकाायां फलिह परिखा पुप्फोवहिदं व सुद्धगोवहिदं । लेवडभूमौ शयनम्, निम्नेन जलप्रवाहगमनदेशे वा अव- मलेवडं पाणयं च णिस्सित्थगमसित्थं ॥ पत्तस्स स्थानम्, अवनाहे वर्षापात: कदा स्यादिति चिन्ता, दायगस्स य अवगहो वहविहो ससत्तीए । इच्चेववर्षति देवे कदास्योपरमः स्यादिति वा, छत्र-कट- मादिविधिणा णादव्वा वत्तिपरिसंखा ॥ (भ. प्रा. कादिधारणं वर्षानिवारणायेत्यादिकः । (भ. प्रा. २१८-२१)। ३. भिक्षाथिनो मुनेरेकागारादिविविजयो. ४८७)। २. वृक्षमूलाधिवासस्य (अति- षयसंकल्पचिन्तावरोधो वृत्तिपरिसंख्यानमाशानिचार:) हस्तेन पादेन वा शरीरावलग्नजलकणप्रमा- वृत्यर्थमवगन्तव्यम् । र्जनम्, तद्वच्छिला-फलका दिगतोदकापनयनम, जला. गार-सप्तश्करथ्यार्द्धग्रामादिविषयः संकल्पो वृत्तिद्रायां भूमौ शयनम्, निम्नजलप्रवाहगमनदेशे वा परिसंख्यानम् । भिक्षाथिनो मुनेरेकागारादिविषयः अबस्थानम् , अवग्रहे वृष्टि: कदा स्यादिति चिन्ता, संकल्पश्चिन्तावरोधः वृत्तिपरिसंख्य नमाशानिवृत्यवृष्टौ वा कदैतदुपरमः स्यादिति वा, वष्टिप्रति- र्थमवगन्तव्यम् । (त. वा. ६, १६, ४)। ५. भोयणबन्याय छत्रादिधारणं वेत्यादिः । (भ. प्रा. मला. भायण-घर-बाड-दादारा वृत्ती णाम । तिस्से वुत्तीए ४८७)।
परिसंख्याणं गहणं वत्तिपरिसंख्याणं णाम । एदम्मि १हाथ, पांव अथवा शरीर के द्वारा (शरीर में वत्तिपरिसंखाणे पडिवद्धो जो अवगहो सो वुत्तिसंलग्न जलकणों के पोंछने से) जलकायिक, जीवों परिसंख्याणं णाम तवो। (धव. पु. १३, पृ. ५७) । को पीड़ा पहुंचाना, हाथ अथवा पांव से शिला ६. एकागार-सप्तवेश्मैकरसार्धग्रासादि-विषयसंकल्पो अथवा पटिये पर स्थित जल को हटाना, गीली वृत्तिपरिसंख्यानम् । (त. श्लो. ६-१६) । ७. तथा भूमि पर सोना, नीचे जलप्रवाह के जाने के स्थान प्राहारसंज्ञाया जयो बत्तिपरिसंख्यानम् । (भ. प्रा. में स्थित होना, वर्षा के प्रभाव में कब वर्षा होगी' विजयो. ६)। ८. एकवास्तु-दशागार-पान-मुद्गादिऐसा विचार करना, अथवा वर्षा के चाल रहने पर गोचरः। संकल्पः क्रियते यत्र वत्तिसंख्या हि तत्तपः ॥ 'कब यह समाप्त होगी' ऐसा चिन्तन करना, वर्षा (त. सा. ७-१२)। ६. एगादिगिहपमाणं कि वा के निवारण के लिए छत्र व कटक प्रादि को धारण । संकप्पकप्पियं विरसं । भोज्ज पसुब्व भुंजइ वित्तिकरना; इत्यादि ये सब कायक्लेश के अन्तर्गत वर्षा- पमाणं तवो तस्स । (कातिके. ४४३)। १०. वृत्तियोग के अतिचार हैं।
टि-गृहाऽऽहार-पात्र-दातृषु वर्तनम् । संख्या तन्नियमो वृत्त-१. वृत्तं च तद्वयस्यात्मन्यस्खलवत्तिधार- वृत्तिपरिसंख्या निजेच्छया । इयमाशानिरासायादीणम् । (क्षत्रचू. ६-२०)। २. यद्विशुद्धः परं धाम नताभावनाप्तये । गात्रयात्रानिमित्तान्नमात्रकांक्षस्य यद्योगिजनजीवितम् । तद्वृत्तं सर्वसावधपर्युदासैक- योगिनः ॥ (प्राचा. सा. ६, ११-१२) । ११. तथा लक्षणम् ॥ (ज्ञाना. ८-१, पृ. १०६) । ३. वृत्त- वर्ततेऽनयेति वृत्तिर्भेक्ष्यम्, तस्याः संक्षेपणं ह्रासः, मनाचारपरिहार: सम्यगाचारपरिपालनं च । (योग- तच्च दत्तिपरिमाणरूपम् । एक-द्वि-व्याद्यगारनियमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org