________________
वाचक] ६६१, जन-लक्षणावली
[वाचनाह (घव. पु.७, पृ. ७६); भासावग्गणक्खंधे भासारू- वाचना । (भ. प्रा. विजयो. १०४)। ५. वाचना वेण परिणामें तस्स जीवपदेसाणं परिप्फन्दो वचिः सा परिज्ञेया यत् पात्रे प्रतिपादनम् । ग्रन्थस्य वाप जोगो णाम। (घव. पु. १०, पृ. ४३७)। ४. वाग्व- पद्यस्य तत्त्वार्थस्योभयस्य वा॥ (त. सा. ७-१७)। गंणालम्बनो (आत्मप्रदेशपरिस्पन्दः) वाग्योमः । ६. तत्र निरपेक्षात्मना मुमुक्षुणा विदितवेदितव्येन (प्राप्तप. १११)। ५. भाषायोग्यपदगलात्मप्रदेश- निरवद्यस्य ग्रन्थस्यार्थस्य तद्भयस्य वा पात्रं प्रति परिणामो वाग्योगः। (योगशा. स्चो. विव. ४, प्रतिपादनं वाचनेत्युच्यते । (चा. सा. पृ. ६७) । .४)। ६. भाषापर्याप्तियुक्तजीवस्य शरीरनामो- ७. यत्सूत्रार्थोभयाऽख्यानं शिष्याणां विनयान्वितम् । दयेन स्वरनामोदयसहकारिकारणेन भाषावर्गणायात- मोक्षार्थ वाचना प्रोक्ता कृत्वा शुद्धि चतुर्विधाम् ।। बुद्गलस्कन्धानां चतुर्विधभाषारूपेण परिणमनं वा- (प्राचा. सा. ४-६२) । ८. वाचनाः सूत्रार्थप्रदानग्योगः । (गो. जी. जी. प्र. ७०३)। ७. शरीर- लक्षणाः । (समवा. अभय. वृ. १३६)। ६. शुद्धनामकर्मोदयोत्पादितवाग्वर्गणालम्बने सति वीर्यान्त- ग्रन्थार्थोभयदानं पात्रेऽस्य वाचनाभेदः ।। (अन. घ. रायक्षयोपशमे सति अभ्यन्तरवचनलब्धिसामीप्ये च ७-८३) । १०. वाचना संशयच्छेदाय निश्चितसति वचनपरिणामाभिमुखस्य जीवस्य प्रदेशानां बलाघानाय वा ग्रन्थार्थोभयस्य परं प्रत्यनुयोगः । परिस्पन्दनं चलनं परिस्फूरणं वचनयोगः । (त. वृत्ति (भावप्रा. टी. ७८)। ११. यो गुरुः पापक्रियाश्रुत. ६-१)।
विरतो भवति अध्यापनक्रियाफलं नापेक्षते सः गुरुः १शरीर नामकर्म के उदय से प्राप्त वचनवर्गणा शास्त्रं पाठयति शास्त्रस्यार्थ वाच्यं कथयति ग्रन्थार्थका पालम्बन होने पर तथा वीर्यान्त राय व मत्य- द्वयं च व्याख्याति एवं त्रिविधमपि शास्त्रप्रदानं पात्राय बरादिजानावरण के क्षयोपशम से प्रेरित अभ्यन्तर ददाति उपदिशति सा वाचना कथ्यते । (त. वृत्ति वचनलधि की समीपता के होने पर वचनपरिणाम श्रुत. ६-२५, कातिके. टी. ४६६) ।। के अभिमुख हुए प्रात्मा के प्रदेशों में जो परिस्पन्द १निदोष ग्रन्थ, अर्थ और दोनों का प्रदान करना, होता है उसे वाग्योग कहते हैं। २ प्रौदारिक, इसका नाम वाचना है। ३ शिष्यों के पढ़ाने को क्रियिक और प्राहारक शरीर के व्यापार से प्राप्त वाचना कहते हैं। हुए वचनद्रव्य के समूह की सहायता से जो जीव का वाचनाचार्य-कृतयोगश्च गीतार्थों वाचनारचि. न्यापार होता है उसका नाम वाग्योग है। तश्रमः । सर्वंगुरुगुणयुक्तो वाचनाचार्य इष्यते ।। वाचक-द्वादशाङ्गविद वाचकः। (घव. पु. १४, (प्राचारदि. प. १११)। पृ. २२) ।
जो कृतयोग-क्रिया को कर चुका हो, ज्ञानी हो, बारह मंगों के ज्ञाता को वाचक कहा जाता है। वाचना में परिश्रम करने वाला हो और सभी गुरुवाचन-देखो आगे वाचना।
गुणों से युक्त हो, उसे वाचनाचार्य माना जाता है । -१. निरवद्यग्रन्थार्थोभयप्रदानं वाचना। वाचनार्ह-गुरुभक्तः क्षमावांश्च कृतयोगो निराम(स. सि. ६-२५; त. इलो. ९-२५)। २. निर. यः। प्रज्ञावानष्टभिश्चैव शुद्धर्बुद्धिगुणैर्युतः। विनीतः वद्यग्रन्थार्थोभयप्रदानं वाचना। अनपेक्षात्मना वि- शास्त्ररागी च सर्वव्यापेक्षवजितः। निद्रालस्यादिजेता दितवेदितव्येन निरवद्यग्रन्थस्यार्थस्य तदुभयस्य वा च विषयेच्छाविजितः ।। यतिविज्ञाततत्त्वश्च निर्मपात्रे प्रतिपादनं वाचनेत्युच्यते । (त. वा. ६, २५, सरमनाः सदा । सिद्धान्तवाचनाकार्यमहतीदश १)। ३. शिष्याध्यापनं वाचना। (घष. पु. ६, पृ. उत्तमः ।। (प्राचारदि. पृ. ११०) । २५२; घव. पु. १४, पृ.८; योगशा. स्वो. विव. जो गुरु की भक्ति करने वाला, क्षमावान्, कृतकृत्य, ४-१०); जा तत्थ णवसु आगमेसु वायणा अण्णेसि नीरोग, विशुद्ध पाठ बुद्धिगुणों से संयुक्त, विनम्र, मवियाणं जहासत्तीए गंथत्थपरूवणा उवजोगो शास्त्रानुरागी, सब प्रकार के प्राक्षेपों से रहित, नाम । (धव. पु. ६, पृ. २६२); तत्थ परेसिं निद्रा व मालस्य आदि का विजेता, विषयेच्छा से वक्खाणं वायणा । (धव. पु. १४, पृ. ६) । ४. तत्र रहित और मात्सर्यभाव से दूर रहने वाला हो वह निरवद्यस्य ग्रन्थस्याध्यापनं तदभिधानपुरोषं सिद्धान्तवाचनाकार्य के योग्य होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org