________________
रसवाणिज्य] ६५६, जैन-लक्षणावली
[रहोऽभ्याख्यान सट्ठिया ४ [चउपलपमाणा] बत्तीसिया ८ सोलसिया उपकार करके यदि पाहार को ग्रहण किया जाता १६ प्रदुभाइमा ३२ च उभाइमा ६४ अद्धमाणी १२८ है तो वह रसायन चिकित्सा नामक चिकित्साविशेषमाणी २५६ दो चउसट्टीपामो बत्तीसिया दो बत्ती- रूप उत्पादनदोष से दूषित होता है। सिपापो सोलसिमा दो सोलसिमानो अटुभाइमा दो रसायिक-रसायिका:-रसो घृतादिः, तत्र चर्माअदभाइमायो चउभाइया दो चउभाइयायो प्रद्ध- दियोगे प्राय आगमनं विद्यते येषां ते रसायिकाः । माणी दो अद्धमाणीमो माणी। एएणं रसमाणपमाणेणं प्रथमधातूद्भवाः वा रसायिकाः। (त. वृत्ति श्रुत. किं पयोअणं ? एएणं रसमाणेणं वारक-घडक-करक- २-१४)। कलसिम - गागरि-दइअ-करोडिन - कुंडिअ-संसियाणं घी आदि रस का चमड़े आदि से सम्बन्ध होने पर रसाणं रसमाणप्पमाणणि वित्तिलक्खणं भवइ, से तं जो सम्मर्छन पंचेन्द्रिय जीव उत्पन्न होते हैं वे रसा. रसमाणपमाणे, से तं माणे। (अनुयो. सू. १३२, यिक कहलाते हैं। अथवा जिनकी उत्पत्ति रस पृ. १५१-५२)। २. घृतादिद्रव्यपरिच्छेदकं षोड- नामक प्रथम धातु से होती है, उन्हें रसायिक शिकादि रसमानम् । (त. वा. ३, ३८, ३)। जानना चाहिए। १ धान्यमान के प्रमाण को अपेक्षा चौथे भाग से रहस्याभ्याख्यान--देखो रहोऽभ्याख्यान । अधिक व अभ्यन्तर शिखा से युक्त जो रसमान रहोऽभ्याख्या-देखो रहोऽभ्याख्यान । किया जाता है उसे रसमानप्रमाण कहते हैं। रहोऽभ्याख्यान-१. यत्स्त्री-पुंसाभ्यामेकान्तेऽनुजैसे-- चतुःषष्टिका ४ (माणिका के चौसठवें भाग ष्ठितस्य क्रियाविशेषस्य प्रकाशनं तद्रहोऽभ्याख्यानं से निष्पन्न २५६ :६४=४) पल प्रमाण, द्वात्रिशि- वेदितव्यम् । (स. सि. ७.-२६, चा. सा. पृ. ५)। का ८पल प्रमाण, षोडशिका १६ पल प्रमाण, अष्ट- २. संवतस्य प्रकाशनं रहोभ्याख्यानम् । स्त्री-पुंसाभागिका ३२ पल प्रमाण, चतुर्भागिका ६४ पल भ्यां एकान्तेनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं यत प्रमाण, अर्धमाणिका १२८ पल प्रमाण और माणि- रहोभ्याख्यानं तद्वेदितव्यम् । (त. वा. ७, २६, २)। का २५६ पल प्रमाण होती है। इसका प्रयोजन ३. रहः एकान्तस्तत्र भवं रहस्यम्, तेन तस्मिन् वा बारक प्रादि के पाश्रित रस के प्रमाण का परिज्ञान अभ्याख्यानं रहस्याभ्याख्यानम्। (प्राव. अ. ६, कराना है। २ घी आदि द्रव्यों के प्रमाण का ज्ञान हरि. वृ: पृ. ८२१)। ४. रहः एकान्तः, तत्र भवं कराने वाली षोडशिका आदि को रसमान कहा रहस्यम्, तेन तस्मिन् वाभ्याख्यानं रहस्याभ्याख्या. जाता है।
नम् । एतदुक्तं भवति-एकान्ते मन्त्रयमाणान् रसवाणिज्य-१. नवनीत-बसा-क्षौद्र-मद्य-प्रभतिवि- वक्त्येते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ते क्रयः। द्विपाच्चतुष्पादविक्रयो वाणिज्यं रस-केशयोः॥ इति । (श्रा. प्र. टी. २६३)। ५. रहोभ्याख्यान(योगशा. ३-१०९; त्रि. श. पु. च. ६, ३, ३४३)। मेकान्तस्त्री-पुंसे हाप्रकाशनम्। (ह. पु. ५८-१६७) । २. रसवाणिज्यं नवनीतादिविक्रयः । नवनीते हि ६. रहोऽभ्याख्या रहसि एकान्ते स्त्री.पंसाभ्यामनष्ठि. जन्तसम्मुर्छनम, मधू-वसा-मद्यादौ तु जन्तुघातोद्भव- तस्य क्रियाविशेषस्याभ्याख्या प्रकाशनम । (रत्नक. स्वम्, मद्येन मदजनकत्वं तद्गतक्रिमिविघातश्चेति टी. ?-१०)। ७. रहस्येकान्ते स्त्री-पंसाभ्यामनुष्ठितद्विक्रयस्य दुष्टत्वम् । (सा. घ. स्वो. टी. ५-२२)। तस्य क्रियाविशेषस्याभ्याख्या प्रकाशनं यया दम्पत्यो१ नवनीत, वसा (चर्बी) और मधु प्रादि का विक्रय रन्यस्य वा पुंस: स्त्रिया वा रागप्रकर्ष उत्पद्यते । सा करना; इसे रसवाणिज्य कहा जाता है।
च हास्यक्रीडादिनैव क्रियमाणोऽतिचारो न त्वभिरसायन-रसायनं वलि-पलितादिनिराकरणं बहु- निवेशेन । (सा. घ. स्वो. टी. ४-४५) । ८. स्त्रीकालजीवितत्वं च । (मूला. वृ. ६-३३)। साभ्यां रहसि एकान्ते यः क्रियाविशेषोऽनुष्ठितः कृत वलि (बढ़ापे के कारण होने वाली चमड़ी को उक्तो वा स क्रियाविशेषो गुप्तवृत्त्या गृहीत्वा शिथिलता) और पलित (बालों की सफेदी) प्रादि अन्येषां प्रकाश्यते तद् रहोभ्याख्यानमुच्यते। (त. के नष्ट करने तथा दीर्घ काल तक जीवित रहने वृत्ति श्रुत. ७-२६; कार्तिके. टी. ३३३)। ६. रहोप्रादि के प्ररूपक शास्त्र के प्राश्रय से दाता का ऽभ्याख्यानमेकान्ते गुह्य वार्ताप्रकाशनम् । परेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org