________________
योग ]
प्रदेशपरिस्पन्दो योगो भवति । (घव. पु. १, पृ. २६९); श्रात्मप्रवृत्तेः सङ्कोच - विकोचो योगः । ( धव. पु. ७, पृ. ६); जोगो णाम कि ? मणवयण-कायपोग्गलालंबणेण जीवपदेसाणं परिष्कन्दो । (घव. पु. ७, पृ. १७ ) ; कि जोगो णाम ? जीवपदेसाणं परिप्फन्दो संकोच - विकोचब्भमणसरूवप्रो । ( धव. पु. १०, पृ. ४३७ ) ; मण वयण काय कि रियासमुप्पत्तीए जीवस्स उवजोगो जोगो णाम । ( धव. पु. १२, पृ. ३६७) । ११. काय वाङ्मनसां कर्म योग: स पुनरास्रव: । (ह. पु. ५८-५७) । १२. काय वाङ्मनसां कर्म योगो योगविदां मतः । (म. पु. २१-२२५) । १३. काय वाङ्मनसां कर्म योगोऽस्ति X ××॥ (त. इलो. ६, १, १ ) ; निरवद्यक्रियाविशेषानुष्ठानं योग:, समाधिरित्यर्थः । (त. इलो. ६-१२) । १४. वीर्यान्तराय क्षयोपशमजनितेन पर्यायेणात्मनः सम्बन्धो योगः । स च वीर्य-प्राणोत्साह-पराक्रम चेष्टाशक्ति सामर्थ्यादिशब्दवाच्यः । श्रथवा युनक्त्येनं जीवो वीर्यान्तरायक्षयोपशमजनितं पर्यायमिति योगः । (त. भा. सिद्ध. वृ. ६- १ ) ; लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । ( त. भा. सिद्ध. वृ. ६-१३ ) । १५. सति वीर्यान्तरायस्य क्षयोपशमसम्भवे । योगो ह्यात्मप्रदेशानां परिस्पन्दो निगद्यते । (त. सा. २-६७ ) ; काय वाङ्मनसां कर्म स्मृतो योगः स श्रस्रव: । (त. सा. ४ - २ ) । १६. योगो वाङ्मन:काय - कर्म वर्गणालम्बनात्मप्रदेशपरिष्पदः । ( पंचा. का. अमृत. वृ. १४८)। १७ पुग्गल विवाइदेहो - दएण मण वयण- कायजुत्तस्स । जीवस्स जा हु सत्ती कम्मागमकारणं जोगो ॥ (गो. जी. २१६) । १८. आत्मदेशपरिस्पन्दो योगो योगविदां मतः । मनोवावकायतस्त्रेधा पुण्य-पापास्रवाश्रयः ॥ ( उपासका. ३५३ ) । १९. आत्मनो वीर्यविघ्नस्य क्षयोपशमने सति । य: प्रदेशपरिस्पन्दः स योगो गदितस्त्रिधा ॥ (पंच. अमित. १ - १६५, पू. २३) । २०. मनस्तनुवचः कर्म योग इत्यभिधीयते । (ज्ञाना. १, पू. ४२) । २१. योगो मनोवचन-कायसम्भूतः निष्क्रिय - निर्विका ज्योतिः परिणामाद् भिन्नो मनोवचन- कायवर्गणावलम्बनरूपो व्यापारः श्रात्मप्रदेशपरिस्पन्दलक्षणो वीर्यान्तरायक्षयोपशमजनितः कर्मादान हेतुभूतो योगः । (पंचा. का. जय. वृ. १४८ ) । २२. निश्चयेन निष्क्रियस्यापि परमात्मनो व्यवहारेण वीर्यान्तराय
Jain Education International
[ योग क्षयोपशमोत्पन्नो मनोवचन - कायवर्गणालम्बनः कर्मादानहेतुभूत श्रात्मप्रदेशपरिस्पन्दो योग इत्युच्यते । (बृ. द्रव्यसं. टी. ३०) । २३. योग: काय वाङ्मनस्कर्म । ( मूला. वृ. १२ - ३ ) । २४. एषः - बहिरन्तर्जल्पत्यागलक्षणः, योगः - स्वरूपे चित्तनिरोधलक्षण: समाधिः । ( समाधि. टी. १७) । २५. स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः । ××× कायादिकरणयुक्तस्यात्मनो वीर्यं परिणतियोगः । ( स्थाना. अभय वृ. ५१ ) ; वीर्यान्तरायक्षय-क्षयोपशमसमुत्थलब्धि विशेष प्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः । X X Xx युज्यते जीवः कर्मभिर्येन XXX गुंक्ते प्रयुक्ते यं पर्यायं स योगो वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति । श्राह च - मणसा वयसा काएण वावि जुत्तस्स विरियपरिणामो । जीवस्स श्रप्पणिज्जो स जोगसन्नो जिणक्खाओ || तेश्रोजोगेण जहा रत्तत्ताई घडस्स परिणामो । जीवकरणप्पए विरियमवि तहप्पपरिणामो ॥ ( स्थाना. अभय वृ. १२४) । २६. पादप्रलेपादयः सौभाग्य- दौर्भाग्यकरा योगाः । (योगशा. स्वो विव. १-३८, पृ. १३६) । २७. योग आत्मप्रदेशपरिस्पन्दलक्षणो मनोवाक्कायव्यापार: । (अन. घ. स्वो टी. २-३७) । २८. संसारिणो जीवस्य कर्मागमकारणम्, कर्मेत्युपलक्षणात् कर्म- नोकवर्गणारूपपुद्गलस्कन्धस्य ज्ञानावरणादिकर्मभावेन श्रोदारिकशरीरादिनोकर्मभावेन च परिणमनहेतुर्या शक्तिः सामर्थ्यं तद्विशिष्टात्मप्रदेशपरिस्पन्दश्च स योग इत्युच्यते । (गो. जी. म. प्र. २१६ ) । २६. मनोवाक्कायानां तपः समाधी योजनं योग:, अथवा सिद्धान्तवाचनायामन्यविहितया ( ? ) तपसा योजनं योगः । ( श्राचारदि. पू. ८१ ) । ३०. कर्म - नोकर्म वर्गणा रूपपुद्गलस्कन्धस्य ज्ञानावरणादिकमौदारिकादिनो कर्मभावेन परिणमन हेतुर्यत् सामर्थ्यम् श्रात्मप्रदेशपरिस्पन्दश्च योग इत्युच्यते । (गो. जी. जी. प्र. २१६ ); पुद्गल विपा किशरीरां गोपांगनामकर्मोदयैः मनोवचन- काययुक्तजीवस्य कर्मनोकर्मागमकारणा या शक्तिः तज्जनितजीवप्रदेशपरिस्पन्दनं वा योग: । (गो. जी. जी. प्र. ७०३) । ३१. एवमुप्पण्णपदेस पर फंदे णुप्पा इदजीवपदेसाणं कम्मादाणसत्ती जोगं णाम । ( सत्कर्मपंजिका - घव. पु. १५, पृ. २२) । ३२. वाङ्मनस- कायवर्गणाकार -
६४६, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org