________________
मार्गप्रभावना] ६१२, जैन-लक्षणावली
[मार्गशुद्धि मार्गप्रभावना - १. ज्ञान-तपोजिनपूजाविधिना पु. ७४-४४२) । ३. त्यक्तग्रन्थ प्रपञ्चं शिवममृतधर्मप्रकाशनं मार्गभावना । (स. सि. ६-२४; चा. पथं श्रद्दधन्मोहशान्तेः । मार्गश्रद्धानमाहुः । xx सा. पृ. २६)। २. सम्यग्दर्शनादेर्मोक्षमार्गस्य नि- x। (प्रात्मान. १२) । ४. रत्नत्रयविचारसर्गो हत्य मानं करणोपदेशाभ्यां प्रभावना। (त. भा. मार्गः। (उपासका. २३४, पृ. ११४; अन. घ. ६-२३)। ३. ज्ञानतपोजिनपूजाविधिना धर्मप्रका- स्वो. टी. २-६२)। ५. निर्ग्रन्थलक्षणो मोक्षमार्गों शनं मार्गप्रभावनम् । ज्ञानरविप्रभया परसमय-खद्योत- न वस्त्रवेष्टितः पुमान् कदाचिदपि मोक्ष प्राप्स्यति तिरिस्कारिण्या, सत्तपसा महोपवासादिलक्षणेन एवंविधो मनोऽभिप्रायो निर्ग्रन्थलक्षणमोक्षमार्गे रुचिसुरपतिविष्टरप्रकम्पनहेतुना, जिनपूजया वा भव्यजन- मर्गिसम्यक्त्वम् । (दर्शनप्रा. टी. १२)। कमलषण्डप्रबोधनप्रभाकरप्रभया, सद्धर्मप्रकाशनं मार्ग- १ निर्ग्रन्थ मोक्षमार्ग के सुनने मात्र से जिनको प्रभावन मिति संभाव्यते । (त. वा. ६, २४, १२)। तत्त्वश्रद्धान उत्पन्न हम्रा है वे मार्गरुचि-मार्ग४. परमतभेदसमर्थज्ञान-तपोजिनमहामहैर्जगति । सम्यग्दर्शन के धारक-होते हैं । मार्गप्रभावना स्यात्प्रकाशनं मोक्षमार्गस्य । (ह. पु. मार्गवर्णजनन-रत्नत्रयालाभादनन्तकालम् अयम३४-१४७)। ५. मार्गप्रभावना ज्ञान-तपोऽर्हत्पूजना- नादिनिधनोऽपि भव्यराशिर्न निर्वाणपुरमुपति, दिभिः । धर्मप्रकाशनं शुद्धबौद्धानां परमार्थतः ॥ तल्लाभे च सकला: सम्पद: सुलभा इति मार्गवर्ण(त. श्लो. ६, २४, १५)। ६. सकलकर्मक्षयोत्तर- जननम् । (भ. प्रा. विजयो ४७) । कालमात्मनः स्वात्मन्यवस्थानं मोक्षः, तस्य मार्गः रत्नत्रय की प्राप्ति के बिना अनादि-अनन्त भी भव्वपन्थाः प्राप्त्युपायो ज्ञान-क्रियालक्षणः, तस्य प्रभावना जीवराशि अनन्त काल में भी मुक्ति को प्राप्त नहीं प्रख्यापनं प्रकाशनम् । Xxx मानः अहंकारः, हो सकती, और उसके प्राप्त हो जाने पर समस्त स च जात्यादिस्थानोदभतः श्रेयोविघातकारी x सम्पदाएं सलभ हो जाती हैं, इस प्रकार से मोक्षyx तमेवंविधं मानं न्यक्कृत्य करणम्- स्वय- मार्ग के कीर्तन का नाम मार्गवर्णजनन है। मनुष्ठानं श्रद्दधतः काल-विनय-बहुमानाद्यासेवनं मागं विप्रतिप्रत्ति-जो पुण तमेव मग्गं दूसेउममूलोत्तरगुणप्रपञ्चानुष्ठानं चेति उपदेशोऽन्यस्मै प्रति
पंडिग्रो सतक्काए । उम्मग्गं पडिवज्जइ अकोविअप्पा पादनं बहुबिध विद्वज्जनसमितिषु स्याद्वादिन्यायाव
जमालीव । (बृहत्क. भा. १३२४)। ष्टम्भेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामहत्प्र
जो विवेकहीन मनुष्य उसी मोक्षमार्ग को अपनी णीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योच्नः प्रकाशनं
कुयुक्तियों के द्वारा दूषित करके उन्मार्ग (कुमार्ग) प्रभावना । (त. भा. सिद्ध. व. ६-६३) । ७. ज्ञा
को प्राप्त होता है उसकी इस प्रकार की प्रवृत्ति
को मार्गविप्रतिपत्ति कहा जाता है। प्रकृत में यहां नेन दानेन जिनपूजन विधानेन तमोऽष्ठानेन जिनधर्मप्रकाशनं प्रभावना । (त. वृत्ति श्रुत. ६-२४) ।
जमालि का उदाहरण दिया गया है। ८. ज्ञानादिना धर्मप्रकाशनं मार्ग प्रभावना । (भाव- मागंशुद्धि-१. सयडं जाण जुग्गं वा रहो वा प्रा. टी ७७) ।
एवमादिया। बहसो जेण गच्छंति सो मग्गो फासुग्रो १ ज्ञान, तप और जिनपूजा प्रादि की विधि से धर्म भवे । हत्थी अस्सो खरोढो वा गो-महिस-गवेलया। को प्रकाश में लाना, इसका नाम मार्गप्रभावना है। बहुसो जेण गच्छंति सो मग्गो फासपो भवे । इत्थी २ मान को दूर करके किया (स्बयं प्रनष्ठान) पुंसा व गच्छन्ति प्रादवेण य जंहदं । सत्थपरिणदो और उपदेश के द्वारा मोक्ष के मार्गभत सम्यग्दर्श- चेव सो मग्गो फासुमो हवे। (मला. ५, १०७-६)। नादि को प्रकाशित करना, इसे मार्गप्रभावना कहा २. मार्गस्य शुद्धिः पिपीलिकादित्रसाल्पत्वं बीजाकूरजाता है।
तृण-हरितपत्र-जल-कर्दमादिरहितत्वं स्फूटतरत्वं व्यामार्गरुचि -१. निःसंगमोक्षमार्गश्रवणमात्रजनित- पित्वं च । (भ. प्रा. मूला. ११६१)। रुचयो मार्गरुचयः। (त. वा. ३, ३६, २) । २. १ जिस मार्ग से गाड़ी, यान, युग्य (हाथी प्रादि के मोक्षमार्ग इति श्रुत्वा या रुचिर्मार्गजा त्वसौ ॥ (म. द्वारा खींचा जाने वाला अथवा गेममुष्यों के द्वारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org